Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
मन्त्रियशः पालविरचितं
[ पश्वमो
स्वामिन् ! असमीक्षितकारिता हि महदूषणं राज्ञाम् । स नाम जयत्येव यः स्वपरयोर्बलमधिमनसं ज्ञात्वा प्रवर्तते कृत्येषु ' । ततश्चोक्तं मोहराजेन 'अमात्य ! मोहनृपतेरपीतरकातरनरपतिवत् प्रतिपक्षविभीषिकाः पराक्रमस्यान्तरायतां यान्ति ? | पापकेतुना त्ववाचि ' देव ! बलीयानसौ विपक्षक्षमापतिः । एनमुद्दिश्य सहसा यानं नायतिसुन्दरमुत्पश्यामि' । ततश्च मोहराजेन रागकेसरिद्वेषगजेन्द्रमदनदेवप्रभृतीन्मीलयितुमादिष्टः प्रतीहारः । स्वयं चालङ्कृतो मन्त्रमण्डपः । एवं च स्थिते समागतोऽहं देवं निकषेति ।
राजा - (स्वगतं ) अपि नाम मोहराजमेक एवाहं निग्रहीतुं शक्नुयाम् । विवेकचन्द्रः – राजन् ! किमिदानीमध्यवस्यति कल्याणराशि: ? । राजा - ( सोत्साहं ) आर्य ! किमन्यत् ?,
पिण्डीभूय दिवौकसां दिवि मुदा सांराविणं कुर्वतां गर्वप्राश्चितचेतसां च मदनादीनां मुहुः पश्यताम् । गत्वैकोऽपि हठादरातिशिबिरं निर्भिद्य निर्भीः क्षयं नेष्ये मोहमहीशमाहवभुवि स्वर्भूर्भुवः कण्टकम् ॥ ३७ ॥ विवेकचन्द्रः
१२२
--
किमम्भसामभेद्यं ? किमदाह्यं जातवेदसाम् ? |
अगम्यं मनसां किं वा ? किमसाध्यं भवादृशाम् ? ॥ ३८ ॥ तथापि जगद्विजयशौण्डदोर्दण्डमण्डलो मोहराजः । नैनं प्रति सांप्रतमीदृशं महासाहसं कर्तुं सांप्रतम् ।
राजा- -आर्य ! मा भैषीः । यतः-
श्रीनाभिक्षितिपात्मजप्रभृतिभिस्तीर्थाधिपैर्निर्जित
स्तैस्तैः श्रीभरतेश्वरप्रभृतिभिर्ध्वस्तो महापूरुषैः । रामाद्यैरपि पर्युपास्य सुचिरं कामं क्षयं प्रापित
·
स्तद्भो ! विद्धि मया तु मोहनृपतिः सोऽयं हतो हन्यते ॥ ३९ ॥ विवेकचन्द्रः -- (स्वगर्त ) अहो ! राजर्षेरस्य महानवष्टम्भो येन त्रैलोक्यमपि तृणवत्तुलयति । तदमुना कृतकृत्योऽस्मि । ( प्रकाशं ) महाराज ! यद्येवं तर्हि पुण्यकेतुना सह सुविमृष्टं क्रियतामिदमिति ।
१ B & C अतश्चो
" Aho Shrutgyanam"

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192