Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
११० मन्त्रियशःपालविरचितं
[चतुथोंसर्वे--( सहर्ष ) (१) साहु अम्ब ! साहु । विन्नवीयदु ।
मारिः-(२) देव ! अम्हे जूयं जंगलको मज्जसेखलो लाजकुले पभूतं व्वं पुंलिंति । ता को आदेसो ? । राजा-पातकोपात्तेन वित्तेनापि न मे प्रयोजनम् ।
(दाण्डपाशिकः सर्वाणि पुरस्कृत्य निर्गतः ।) राजा-(स्वगतं) निर्याते दुष्टचक्रे भवतु जगदिदं सौख्यपीयूषमग्नं
कामस्तस्याः कृपायाः फलतु विषमताभाजि पूर्ण पणेऽस्मिन् । किञ्च श्रीमान् विवेकः कलयतु नितमां संपदं प्राक्तनी स्वां राज्यश्रीरस्तु हृष्टा व्रजतु विफलतां मोहराजप्रयासः ॥५१॥
(नेपथ्ये ) निर्वासयति नरेन्द्रो नगराद्व्यसनानि सपरिवाराणि ।
दोषमयान्यपि भूपैः पुरस्कृतान्येव यान्यन्यैः॥५२॥ राजा-(सहर्षे ) एतावता कृतार्थोऽस्मि ।
(नेपथ्ये) वैतालिकःनयनशफरवीथीबन्धनायेव सायं
समयवधकक्लप्तं त्रोटयन् ध्वान्तज्वालम् । भुवनसरसि रम्यं रक्षकत्वं धानो
वहति वियति राजा पश्य लक्ष्मीमपूर्वाम् ॥५३॥ राजा-कथं प्राप्तः प्रदोषसमयः ? । तदुत्तिष्ठामः ।
( इति निष्कान्ताः सर्वे ।)
चतुर्थोऽङ्कः ।
(१) साधु अम्ब ! साधु । विज्ञप्यताम् । (२) देव ! वयं द्यूतं जाङ्गलको मद्यशेखरो राजकुले प्रभूतं द्रव्यं पूरयामः । तत्क आदेशः । १ Cइलो. २ ० पुलॅति. ३ C देशो.
"Aho Shrutgyanam"

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192