Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
ऽङ्कः ]
मोहराजपराजयम् ।
व्यामोहक्षितिपाललोलनयना वैधव्यदानोद्यतः
श्री चौलुक्य कुमारपालनृपतिर्जीयाज्जगत्यां जयी ॥ ९ ॥ ( इति विजययात्राजयजयशब्द गर्भं विजयढक्कानिर्घोषमाकर्ण्य ससंभ्रमं ) व्योमा श्लेषविशेषितो रविहरित्रासं प्रकुर्वन्निव
क्षोणीभृच्छिखरेषु वज्रललितं व्यापारयन् हेलया । पातालोदरवासिनां बधिरयन् कर्णानयं श्रूयते
श्री चौलुक्यकुमारपालनृपतेर्निःस्वानकोलाहलः ॥ १० ॥ तदयं भूपालचूडामणिर्विजययात्रामासूत्रयन्नित एवाभिवर्त्तते । ( तत: प्रविशति स्कन्धावारस्थो महाराजो विभवतश्च परिवारः 1 ) राजा - ( सोत्साहं भुजलतामवेक्ष्य )
११३
भूभृद्भारविनम्रभूमिकलनासंपन्नगर्वोडुरं
व्यालेन्द्रं यदि याति हन्त ! शरणं व्यामोहभूमीश्वरः । तत्त्वं बाहुलते ! विधृत्य वसुधां तेनैव साई हठादुत्पाट्याब्धिगभीरघोरपयसि व्यापारयेस्तं द्विषम् ॥ ११ ॥ अपि च ( ऊर्ध्वमवलोक्य ) किं वच्मि महेन्द्रं प्रति ? । तथापि - स्वनेता यदि धास्यते स्वसविधे मोहं जगत्कण्टकं
तत्किं तस्य सहस्रसंख्यनयनैर्वीक्ष्येत यन्न द्विषम् ? | मन्ये पश्यति नैव मोहतिमिरच्यालुप्तचक्षुस्ततः
संसारार्णवकोटरे पतति भोः ! भूयोऽपि भूयोऽपि सः ॥ १२ ॥ ( पुनः सर्वतो विलोक्य सकौतुकं )
मयि करतलात्तधर्मे कः शरणं हन्त ! मोहराजस्य ? | ज्वलति जिनध्यानाग्नौ किमु कामः कार्मुकं स्पृशति ? ॥ १३ ॥ विवेकचन्द्रः - (पुरो विलोक्य सानन्दं ) दिष्ट्या वर्धसे हृदय ! । यतः समुदितो धांनांनिधिछिनत्ति खरतरैः करकुठारैर्ध्वान्ततरुगहनम् । तदवलोकनप्रणालनिर्गमेन पिब दृष्टे ! दर्शनामृतं राजर्षेः श्रीकुमारपालदेवस्य । (इत्युपसृत्य ) कल्याणिन् ! कल्याणं निःश्रेयसकारणस्य धर्मशरीरस्य ? |
राजा - ( विलोक्य) किमयमार्यो विवेकचन्द्र: ? । ( इति सप्रश्रयं ) इदमासनमास्यताम् । ( पुनः सहर्ष )
१ C धानो.
१५
"Aho Shrutgyanam"

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192