Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
११६
मन्त्रियशःपालविरचितं
[पञ्चमो. राजा-(सकोपं) ज्ञानदर्पण ! त्वया पुनः किमुक्तम् ? । ज्ञानदर्पणः-अवधारयतु देवः । तथा चभूयो भूधर! दैवंतः कथमपि प्राप्यात्मपक्षावली
गर्जाडम्बरचुम्बिताम्बरतलं मा सज्जयेत्फालताम् । यस्मात्पश्य पुरः पुरन्दरविभुर्वजातिभीकल्पिता
कालाकाशतडित्त्वताण्डवैततौ त्वां होतुमुत्तिष्टते ॥ १९ ॥ राजा-(सहर्ष ) साधु ज्ञानदर्पण ! साधु । निस्तेजितो दुष्टात्माऽन्योक्तिप्रपञ्चेन । ततः किमुक्तं तेन पुरुषापसदेन ? ।
ज्ञानदर्पणः-साक्षेपं मामुक्तवान् स यत्कि वक्रोक्त्या मामधिक्षिपसि ? । प्रातर्जानासि स्वस्वामिनः पराक्रमम् । एकयाऽप्यविद्यया मथ्यमानस्तव स्वामी कस्य शरणं यास्यति ? ।
राजा-(साटोपं ) ततः किमुक्तं भवता ?। ज्ञानदर्पणः-आक्षिप्तो वक्रोत्या । तथा चयस्या हन्त ! समुन्नतौ पिबति नो नीरं जनो बालिशो
भीत्येव प्रतिशाखिनं खगकुलं बाह्यात्समागच्छति । तां सन्ध्यां प्रतिपद्य दुर्मुखतमो मा वल्ग रे स्वेच्छया
यस्मादेष विजृम्भते नभसि ते क्रुद्धः कृतान्तः शशी ॥२०॥ गजा-(सहर्षे) साधु ज्ञानदण ! साधु । वक्रोक्त्या छिन्नस्तस्य मनोरथद्रुमः । ततस्ततः । ज्ञानदर्पणः-पुनराक्षिप्तो मया स मायावी। तो च
सैन्यवाजिखुराधातैः ठकारं मा कृथाः क्षितौ ।
कण्ठे कुरु कुठारं रे ! यदि वाञ्छसि जीवितम् ॥ २१ ॥ राजा-अहह ! प्राणान् पणेविधाय भवतोक्तम् । ज्ञानदर्पणः-( सविनयं)
स्वामिकार्यमिदं देव ! प्राणितं भक्तिशालिनाम् । विना तेन न जीवन्ति भुवने नरसत्तमाः ॥ २२ ॥
१ 'देवता.२०वततस्त्वां.३ Aति .४ A निस्तेजो.Cतथा.
"Aho Shrutgyanam"

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192