Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 145
________________ ऽङ्कः ] मोहराजपराजयम् । १०९ राजा - अरे अलीकवाचाल ! विरम विरम । भवादृशां हि परदोषोद्वारैरेव गर्वगरिमासमुज्ज्रम्भते । ननु त्वत्सेवयैव निखिलमपि क्षयं गतं यादवकुलं वनराजकुलं च । अथवा कस्त्वया सह उक्तिप्रत्युक्तिप्रपञ्चः ? । यतो भवान् जाङ्गलकश्च जीवमयावित्यपि त्याज्यावेव धर्मात्मनाम् । उक्तं चमधे मांसे मधुनि च नवनीते तक्रतो बहिनते । उदयन्ति विपद्यन्ते तद्वर्णा जन्तवस्तत्र ॥ ४८ ॥ मद्यशेखरः - (स्वगतं ) ( १ ) पत्तेमित्तो भणिदीहिं, जं भोदि तं भोदु । मारिः -- ( २ ) देव ! राजशेखर ! एत्थ संसारे अनेके राजानो चक्कवट्टिनो अतिकंता, न पुन केनापि हं निलोकता । अपरं च किं मए विलूपं कथं ? जं एतिसं रोसं करेति भट्टका । अपि च--- जीवो जीवाहारो एस सभावो खु सकलसंसाले । एवं सुनितून कुतो विचारना भोति पुंलिसान ? ॥ ४९ ॥ दसलधनलीसलेनं मह सेवानिच्चलेन निच्चं पि । अहह ! सलेनं निहतो सवनलिसिसुतो मुहुत्तेन ॥ ५० ॥ राजा - ( सक्रोधं ) आः पापे ! किमद्यापि प्रगल्भसे ? | दाण्डपाशिक ! एतच्चतुष्टयं सपरिवारं यथोक्तस्थित्या निर्वासयेति । दाण्डपाशिकः - ( ३ ) जं देवो आणवेदि । मारिः- - ( अपवार्य ) ( ४ ) पुत्तका ! जीवएदं विसुमलित म्हि । ननु अम्हे राजकुले दव्वं पूरेमो । ( १ ) पर्याप्तमात्रो भणितिभिः, यद्भवति तद्भवतु । (२) देव ! राजशेखर ! अत्र संसारेऽनेके राजानश्चक्रवर्त्तिनोऽतिक्रान्ताः, न पुनः केनाप्यहं निराकृता । अपरं च किं मया विरूपं कृतं यदीदृशं रोषं करोति भर्त्ता । अपि च- जीवो जीवाहार एष स्वभावः खलु सकलसंसारे । एवं ज्ञात्वा कुतो विचारणा भवति पुरुषाणाम् ? ॥ दशरथनरेश्वरेण मम सेवानिश्चलेन नित्यमपि । अहह ! शरेण निहतः श्रवणर्षिसुतो मुहूर्त्तेन ॥ ( ३ ) यद्देव आज्ञापयति । ( ४ ) पुत्रकाः ! जीवतैतद्विस्मृताऽस्मि । ननु वयं राजकुले द्रव्यं पूरयामः । १ C समेत्तो. २ ( नावि ३ A एक ४ C विल्वं ५ A यं. ६ C मुनिकन. ७ मुलिलान. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192