Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
८६
मन्त्रियशःपालविरचितं
[ चतुर्थोअसत्यकन्दली-(१) कैधमिव ? ।
द्यूतकुमारः-(२) जदो अत्थि मह अणेगाओ सत्तीओ । संति अणेगाई रुवाई।
असत्यकन्दली-(३) अजउत्त ! महल्लं मह कोदुहल्लं तेसिं दसणे । द्यूतकुमार:-(४) ता एहि दंसेमि। (किञ्चित्परिक्रम्य)
एयं अंधियनामं रूपं पसयच्छि ! चच्चरे पिच्छ । जं सेविजइ निचं कयकोवीणेहि निवईहिं ॥५॥ अवरं मयच्छि ! पिछसु मह रूवं इत्थ नालयं नाम । उवणीयकणयकोडीहिँ सेवियं वणियपुत्तेहिं ॥ ६ ॥ तइयं नियसु नियंबिणि ! इणमो चउरंगयं ति मह रूवं । जत्थ अरिकन्नकडुया खडक्खडा अमयसारिच्छा ॥७॥ दच्छे ! इमं नियच्छसु चउत्थमक्र्खाभिहाणयं रुवं । कुरुतणया भूमिवई जस्स पसाएण संजाया ॥८॥ पंचमयं मह रूवं वराडनाम इमं निहालेसु ।
सेवाइ जस्स डिंभा गयं पि कालं न याति ॥९॥ (१) कथमिव ?। (२) यतो सन्ति ममानेकाः शक्तयः । सन्त्यनेकानि रूपाणि । (३) आर्यपुत्र ! महन्मम कुतूहलं तेषां दर्शने । (४) तदेहि दर्शयामि ।
एतदन्धिकानाम रूपं मृगाक्षि ! चत्वरे पश्य । यत्सेव्यते नित्यं कृतकोपीनैर्नृपतिभिः ॥ अपरं मृगाक्षि ! पश्य मम रूपमत्र नाटकं नाम । उपनीतकनकोटिभिः सेवितं वणिक्पुत्रैः॥ तृतीयं पश्य नितम्बिनि ! इदानी चतुरङ्गकमिति मे रूपम् । यत्रारिकर्णकटुकाः खटखटा अमृतसदृशाः ।। दक्षे ! इदं पश्य चतुर्थमक्षाभिधानकं रूपम् । कुरुतनया भूमिपतयो यस्य प्रसादेन संजाताः॥ पञ्चमकं मम रूपं वराटनामेदं निभालय ।
सेवया यस्य डिम्भा गतमपि कालं न जानन्ति ।। १ B& C कथमिव. २ B मह. ३ B&C पेच्छ. ४ B&C पेच्छ' ६ B&C एत्थ. A करिक० . C भस ८ C क्साहि
"Aho Shrutgyanam"

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192