Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 128
________________ ९२ मन्त्रियशः पालविरचितं [ चतुर्थी १ ) भो मज्जसेहर ! तुमं पि अज उम्मत्तदा विष्प द्यूतकुमारःउत्तो दीससि । मद्यशेखरः - - ( २ ) वयंस ! अज्ञ अहं मादाए कल्लवालहट्टिगाए रहसि भणिदो । जधा, पुत्त ! पुरा वि तुमं पदि अदिविरुद्धो आसि राएसी | इंदाणिं पुण तुमं उम्मूलिदुकामु ति सुणीयदि । ता अप्पमत्तेण भमिदव्वं, कलत्तं च इह येवं चिट्ठदु त्ति । असत्यकन्दली - ( ३ ) अज्जउत्त ! इमं सुणिय वेवदि मे हिदयं । मा नाम मंहं पि एवं होही । द्यूतकुमारः - ( ४ ) खत्तिए ! कादरा सि । न क्खु अहं पि मज्जसेहरु व्व कलत्तगोवणेण अध्याणयं रक्खिस्सं । न विय समावि कलत्तं परायत्तं । ता अलं विसाएण । ( नेपथ्ये ) भो भोः पौराः ! महाराजश्रीकुमारपालदेवो युष्मानाज्ञापयति । यज्जिनरथयात्रा महोत्सवो भविष्यति । ततः - पौराः ! कुर्युर्विपणिपदवीमस्त पशुं पयोभिमुक्ताहारे रुचिरवसनैर्हदृशोभां विदध्युः । स्थाने स्थाने कनककलशान् स्थापयेयुर्भवन्तः पण्यस्त्रीभिः सुरगृहसखान् मञ्चकान् भूषयेयुः ॥ १९ ॥ सर्वे - ( सभयं कर्ण दत्त्वा ) ( ५ ) हा ! हद म्ह हद म्ह । अदो वरं विरुमम्हाण इत्थ अवत्थाणं । ता अन्नदो वच्चन्ह | ( इत्युत्थाय परिक्रामन्ति । ) ( १ ) भो मद्यशेखर ! त्वमप्यद्योन्मत्ततया विप्रयुक्तो दृश्यसे । ( २ ) वयस्य ! अद्याहं मात्रा कल्पपालहट्टिकायां रहसि भणितः । यथा, पुत्र ! पुरापि त्वां प्रत्यतिविरुद्ध आसीद् राजर्षिः । इदानीं पुनस्त्वामुन्मूलयितुकाम इति श्रूयते । तदप्रमत्तेन भ्रमितव्यं, कलत्रं चेहैव तष्ठत्विति । (३) आर्यपुत्र ! इदं श्रुत्वा वेपति मे हृदयम् । मा नाम ममाप्येवं भविष्यति । ( ४ ) क्षत्रिये ! कातरासि । न खल्वमपि मद्यशेखर इव कलत्रगोपनेनात्मानं रक्षिष्यामि । नापि च ममापि कलत्रं परायत्तम् । तदलं विषादेन । (५) हा ! हताः स्मः हताः स्मः । अतः परं विरुद्धमस्माकमत्रावस्थानम् । तदन्यतो व्रजामः । १ B & C जेव. २ B & C मं पि. ३ B & C खु. ४ B & C पांडं. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192