Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 137
________________ ऽङ्कः ] मोहराजपराजयम् । ( १ ) जह पिज्जइ गोच्छीरं पलासणे तह य नत्थि सो दोसो । इत्थ य लिंगियवहणे धम्मो दिहुँ त्ति धणिएण ॥ २४ ॥ घटचटकः- ( सक्रोधं ) (२) तणुगुत्तिहरा जीयं पिहगं जो कुणइ धम्मिओ कह वि । सो पावइ पैरमगई इय घडचडगेण दंसिओ धम्मो ॥ २५ ॥ नास्तिकः - ( साभिमानं ) (३) जीवो नत्थि न कस्स वि हिंसिज्जइ जं पि तं पि न हु पावं । पुन्नं न हु इय धम्मो सुरगुरुणा पयडिओ भुवणे ॥ २६ ॥ मारिः - ( ४ ) अरे आचारिया ! कधेह निमित्तं । एतिसे राजविरुद्धे अम्ह इत्थ अवत्थानं भविस्सदि देसंतरगमनं वा । कौलः -- ( विमृश्य ) ( ५ ) जजमाणिके ! चलं लग्गं देनंतरं सूएइ । कापालिकः - ( ६ ) महाभइरवर्भत्तिए ! विरुद्वा होरा, न सुंदरं निरिक्खमि । नास्तिकः - ( ७ ) सुंदरि ! पासंडविप्पयारिओ राया मुक्खो असमंजसाई करेइति पञ्चक्खं ज्जेव । १०१ (१) यथा पीयते गोक्षीरं पलाशने तथा च नास्ति स दोषः । अत्र च लिङ्गिकहनने धर्मो दिष्ट इति धनिकेन ॥ तनुगुप्तिगृहाज्जीवं पृथग् यः करोति धार्मिकः कथमपि । स प्राप्नोति परमगतिमिति घटचटकेन दर्शितो धर्मः ॥ जीवो नास्ति न केनापि हिंस्यते यदपि तदपि नैव पापम् । पुण्यं नैव इति धर्मः सुरगुरुणा प्रकटितो भुवने ॥ (३) ( ४ ) अरे आचार्याः ! कथयत निमित्तम् । ईदृशे राज्यविरुद्धेऽस्माकमत्रावस्थानं भविष्यति देशान्तरगमनं वा । ( ५ ) यजमानिके ! चरं लनं देशान्तरं सूचयति । (६) महाभैरवभक्तिके ! विरुद्धा होरा न सुन्दरं निरीक्षे । ( ७ ) सुन्दरि ! पाखण्डविप्रतारितो राजा मुर्खोऽसमञ्जसानि करोतीति प्रत्यक्षमेव । १ C पिच्छ २ C इस्थि° ३ दिट्ठो ४ C परुम ५ C तु दिस्सदि. ६ C भत्तीए. ७ C मोक्खो. (२) "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192