Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 119
________________ ऽङ्कः ] मोहराजपराजयम् । ८३ इत्थ अरिनराणं पवेसो रक्खिदुं सक्कुं' त्ति पियसही किवासुंदरी विचारं विचारं दुब्बला भोदि । ता तीए पणपूरणत्थं पि एदं कादुमरिहदि देवो' । राजा - पथ्यमाह युष्मत्स्वामिनी । यत एतेषु निर्वासितेषु लेखार्थः सुकरः । दाण्डपाशिक:- - ( १ ) देव ! हत्थं न क्खु अहं जाणामि । राजा - शृणु, अत्रैव नगरे गूढवृत्तिः कलिकन्दलनामा शत्रुसुहृदस्ति । तत्पार्श्वे चैको रसश्चत्वारस्तीक्ष्णाः सन्तीति लेखार्थः । दाण्डपाशिकः - ( २ ) देव ! ते चिय पढमं किं न धिप्पंति ? | राजा - ते हि गूढघृत्तयो दुरुपलक्षाः प्रायेण चर्मचक्षुषाम् । व्यसनानि त्वरिगृह्याण्यपि प्रकटतया भ्राम्यन्ति । ततस्तान्येव तावन्निगृह्यन्ताम् । तन्नि ग्रहे स्वत एव यास्यन्ति कलिकन्दलप्रभृतयः । तद्गच्छ द्यूतमांसमद्यमारिनामानि चत्वारि व्यसनानि निपुणमन्विष्य सुगृहीतानि विधाय नगरान्निर्वासय । चौर्य पारदारिकत्वे च पूर्वमेव निर्वासिते स्तः । वेश्याव्यसनं तु वराकमुपेक्षणीयम् । न तेन किञ्चिद्गतेन स्थितेन वा । दाण्डपाशिक:- - ( ३ ) जं देवो आणवेदि । ( इति निष्क्रम्य पुरोऽवलोक्य च ) एदं च दुप्पहं । इत्थ दाव सुलहसंभावणं जूदं । भोदु निरूविस्सं । ( ततः प्रविशति द्यूतकुमारः । ) द्यूतकुमारः -- ( सर्वतो निरूप्य ) ( ४ ) कथं मए जीवंते कयजुयावदारु व्व दीसदि ? । जं दाणि निवनिवेसिदनवीणजिणायण पवर्हतसरसनाडयपिच्छणे ममं अवजाणिय जणो रच्चदि । भोदु दाव | अध कधं चिरयदि मे पाणवल्लहा असच्चकंदली ? | 'यावदेतानि न निर्वासितानि न तावदत्रारिनराणां प्रवेशो रक्षितुं शक्यः' इति प्रियसखी कृपासुन्दरी विचारं विचारं दुर्बला भवति । तत्तस्याः पणपूरणार्थमप्येतत्कर्तुमर्हति देवः । ( १ ) देव ! लेखार्थे न खल्वहं जानामि । ( २ ) देव ! त एव प्रथमं किं न गृह्यन्ते ? | ( ३ ) यद्देव आज्ञापयति । एतच्च दुष्प्रभम् । अत्र तावत्सुलभ संभावनं द्यूतम् । भवतु निरूपयिष्ये । ( ४ ) कथं मयि जीवति कृतयुगावतार इव दृश्यते ? । यदिदानीं नृपनिवेशितनवीन जिनायतनप्रवर्त्तमानस रसनाटकप्रेक्षणे मामवगणय्य जनो रज्यते । भवतु तावत् । अथ कथं चिरयति मे प्राणवल्लभाऽसत्यकन्दली ? | १ B & C सको. २ B & C एवं ३ C एत्थ. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192