Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library
View full book text
________________
मन्त्रियशःपालविरचितं
[ प्रथमो
नटी -- ( १ ) अच्छरियं अच्छरियं जं दाणि इदं पि विसुमरिदं अज्जेण णं । महीमोहणाभिहाणेण भरदहद्गेण पउरपयंडपरिच्छदेण पाढपोढिमाए वसीकदो नायरजणो । तं च पराजेदुं वंछंदि मे वच्छो भुवणमल्लो | नवरं दुरधीविज्जो अणुवासिदगुरुकुलो अ । अदो सुगुरुसेवज्जियविज्जं करेमि त्ति मंतिय मए सद्धिं अज्जेव अज्जेण कविसेसनवनिबडविसुद्ध सिद्धमणामहेघवागरणपढणत्थं उवणीदो उवज्झायरस कुमारो । पुत्तविज्ञागहणमहसवसंवृत्तसंगीदाणंदसंदाणिदाए न मुणिदो मए कालक्खेवो ।
सूत्रधारः -- ( सहर्षं) आये ! साधु स्मारितोऽस्मि । मम हि विस्मृतमिदमद्य सथ एवोपस्थितेनाऽमुना सकलरसान्तरतिरस्कारिणा नवेनोत्सवरसेन । नटी -- ( सानन्दं ) (२) तं इमं खीरम्मि सक्करुक्केरो जं ऊसवे ऊसर्वतरं । ता कहंदु अज्जो किं चिय तं ।
सूत्रधारः- -आये ! अद्याहं सबहुमानमाहूय समादिष्टोऽस्मि सकलसुरासुराधिराज निर्व्याजनिर्वर्त्तितपादपद्मसेवदेवाधिदेवप्रणामप्रणयप्रणवनर्तितातिशयसंपदा त्रिभुवनवनविहारियशः सिंहेन भगवता श्रीसङ्गेन ? |
नटी - ( ३ ) किं चिय आणत्तं भगवदा संवेण ? |
सूत्रधारः - आयें ! श्रूयतामिदमादिशति स्म तत्रभवान् श्रीसङ्घः । यदद्य मरुमण्डलकमलामुखमण्डनकर्पूर पत्राङ्कुरथारापद्रपुरपरिष्कार श्रीकुमारविहारकोडालङ्कारश्रीवीरजिनेश्वरयात्रामहोत्सवप्रसङ्गसङ्गतमस्तोकं सामाजिकलोकं कस्यापि निस्तुषरसोपनिषन्निस्यन्दिनो रूपकस्याऽभिनयदर्शनेन परमप्रमोदसंपदं संप्रापयेति ।
-
( १ ) आश्चर्यमाश्वर्यं यदिदानीमिदमपि विस्मृतमार्येण खलु महीमोहनाभिधानेन भरतहतकेन प्रचुरप्रचण्डपरिच्छदेन पाठप्रौढिम्ना वशीकृतो नागरजनः । तं च पराजेतुं वाञ्छति मे वत्सो भुवनमलः | नवरं दुरधीतविद्योऽनुपासितगुरुकुलश्च । अतः सुगुरुसेवार्जित विद्यं करोमीति मन्त्रयित्वा मया सार्द्धमद्यैवार्येण कतिविशेषनवनिबद्धविशुद्धसिद्ध हे मनामधेय व्याकरणपठनार्थमुपनीत उपाध्याया कुमारः । पुत्रविद्या ग्रहणमहोत्सव संवृत्तसङ्गीतानन्दसन्दानितया न ज्ञातो मया कालक्षेपः । (२) तदिदं क्षीरे शर्करोत्करो यदुत्सवे उत्सवान्तरम् । तस्मात्कथयत्वार्थः किं खलु तत् । ( ३ ) किं खलु आज्ञप्तं भगवता सङ्केन ।
१ A अच्छरीयं अच्छरीयं. २ B & C रोकेरो. ३ B & C 'कु.
"Aho Shrutgyanam"

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192