Book Title: Moharajaparajayam
Author(s): Chaturvijay
Publisher: Central Library

View full book text
Previous | Next

Page 18
________________ द्रव्यं राजा यद्यात्मसात् कुरुते तदा तस्यौद्धदेहिकं क्रियते । कियत्तद्धनम् ? इति पृष्टेऽतिपुष्कलमित्याहुस्ते महत्तराः। ततः कृपापरिणीतो राजा स्वचेतसि चिन्तितवानेवम् आशाबन्धादहह ! सुचिरं सञ्चितं क्लेशल:: केयं नीतिर्नुपतिहतका यन्मृतस्वं हरन्ति । क्रन्दन्नारीजघनवसनक्षेपपापोत्कटाना माः किं तेषां हृदि यदि कृपा नास्ति तरिक त्रपाऽपि । ततो भो महत्तराः! मया मृतस्वग्रहणं तृतीयव्रतप्रतिपत्त्यक्सरे श्रीगुरुपादपार्श्वे प्रत्याख्यातम्, परं कौतुकात्तस्य व्यवहारिणो गृहं गृहसारं च विलोकयामः, इत्युक्त्वा महत्तरादिपरिवृतः सुखासनाधिरूढस्तगृहमाजगाम राजकुञ्जरः । तदनु सौवर्णकलशपरम्पराकणकिङ्किणीकाणवाचालितन्योममण्डलं कोटिध्वजावलिहस्तिशालातुरगशालादिविराजितं तं कुबेरगृहं विलोक्य प्राह नृपः पर्यायस्तुहिनाचलस्य यमकं पीयूषकुण्डस्य च __ क्षीराब्धेरभिधान्तरं प्रतिकृतिः शीतांशुलोकस्य च । वीप्सा चन्दनकाननोदरभुवोऽभ्यासश्च धारागृह स्यार्हचैत्यमिदं प्रपञ्चयति नः शैत्यं वपुश्चेतसोः ।। तत्र चैत्ये मरकतमणिमयीं श्रीनेमिजिनप्रतिमां नमस्कृतवान् । रात्नसौवर्णकलशस्थालारात्रि कमङ्गलप्रदीपादिदेवपूजोपकरणादि विलोक्य कुबेरपुस्तिकास्थं परिग्रहपरिमाणपत्रं वाचितवान् । यथा गुरुपादकमलमूले गृहमेधिजनोचितानिमानियमान् । प्रतिपद्यते कुबेरो वैराग्यतरङ्गितस्वान्तः ॥ १॥ जन्तून् हन्मि न वच्मि नानृतमहं स्तेयं न कुर्वे परस्त्री____ों यामि तथा त्यजामि मदिरां मासं मधु म्रक्षणम् । नक्तं नानि परिग्रहे मम पुनः स्वर्णस्य षट्कोटय स्तारस्याष्ट तुलाशतानि च महार्हाणां मणीनां दश ॥२॥ कुम्भखारीसहस्रे द्वे, प्रत्येक स्नेहधान्ययोः। - पञ्चायुतानि वाहानां सहस्रमपि हस्तिनाम् ॥ ३ ॥ अयुतानि गवामष्टौ ८०००० पञ्च पञ्च शतानि च । हलाट्टसद्मनां यानपात्राणामनसामपि ॥ ४ ॥ पूर्वजोपार्जिता लक्ष्मीरियत्यस्तु गृहे मम । इतो निजभुजोपात्तां करिष्ये पात्रसात्पुनः ॥५॥ एवं कुबेरव्यवहारिऋद्धिपत्रवाचनेन हृतहृदयो राजा गृहाङ्गणे यावदागच्छति तावता कुबेरमाता गुणश्रीः पुत्तकुबेर ! गुणायर ! गओसि तं कत्थ देहि पडिवयणम् । "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 192