Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 45
________________ मधिकर्मचन्द्रवंशावलीप्रबन्ध । [२१४-२२० तथेत्युक्त्वा ततो मन्त्री नगराजो बलाधिकः । नगराज इवाऽक्षोभ्यो रणे वैरिसमीरणैः ॥ २१४ राजन्यसैन्यमादाय दायोपायविशारदः।। शकुनानुमितखार्थसिद्धिः साहिमुपेयिवान् ॥ २१५ - युग्मम् । व्याख्या-तथेति निश्चये पृष्टप्रतिवाक्ये वा । 'तथा स्यान्निश्चये पृष्टप्रतिवाक्ये समुच्चये। उक्त्वा कथयित्वा, यथा भवद्भिरुक्तं तथैवेति निगद्य, ततोऽनन्तरं मन्त्री नगराजो राजन्याः क्षत्रियास्तेषां सैन्यं सेनामादाय गृहीत्वा, साहिं सेरसाहिमुपेयिवान् प्राप्तः । किम्भूतः ! बलाधिकः-बलं पराक्रमस्तेन अधिकोऽतिशायी बलाधिकः, तथा वैरिसमीरणैर्वैरिणः शत्रवस्त एव समीरणा वायवस्तैः, रणे सङ्ग्रामे, नगराज इव मेरुरिव, अक्षोभ्यः क्षोभयितुमशक्यः अपरिभवनीयः । यथा मेरुर्वायुभिर्न क्षोभ्यसे तथाऽयमपि शत्रुभिरक्षोभ्य इत्यर्थः । तथा दायो दानमुपायाः सामाद्याश्चत्वारस्तत्र विशारदः कोविदो दायोपाय16 विशारदः । 'दायो दाने यौतकादिधने सोल्लुण्ठभाषणे । विभक्तव्यपितृद्रव्ये'-इत्यनेकार्थः । तथा शकुनैर्दैवशंसिनिमित्तैरनुमिता अनुमानप्रमाणविषयीकृता खार्थसिद्धिः खकामितनिष्पत्तिर्येन स शकुनानुमितखार्थसिद्धिः ॥ २१४-२१५ गजाश्वकरभवातमुपदीकृत्य सेवया । शरत्राणं सुरत्राणं प्रीणयामास मन्त्रवित् ॥ २१६ व्याख्या-मन्त्रवित् श्रीनगराजः, गजा हस्तिनः, अश्वा वाजिनः, करभास्त्रिहायणा उष्ट्रास्तेषां व्रातः समूहस्तमुपदीकृत्य ढौकनीकृत्य, सेवया परिचर्यया, सुरत्राणं सेरसाहिं प्रीणयामास तोषयामास । किम्भूतम् ? शूरान् वीरांस्त्रायते रक्षतीति शूरत्राणस्तम् ॥२१६ शानवागममाशङ्कय सकल्याणस्ततोऽखिलः। राजलोकोऽमुना मुक्तः श्रीसारखतपत्तने ॥ २१७ व्याख्या-ततोऽनन्तरं शात्रवाणां वैरिणामागममागमनमाशङ्कय, मा तेऽत्र अकस्मादागच्छेयुरिति पर्यालोच्य, अखिलः समस्तः, सकल्याणः कल्याणमल्लकुमारसहितो राजलोकः, अमुना जेसिंहेन श्रीसरस्वतीपत्तने मुक्तः प्रेषितः ॥ २१७ मालदेवे समायाते समादातुं मरुस्थलीम् । जेतृसिंहोऽभ्यमित्रीणः समभूद् विमुखो रुषा ॥ २१८ ___व्याख्या-मरुस्थली मरुभूमिम् , समादातुं ग्रहीतुम् , मालदेवे राज्ञि समायाते सति, जेतृसिंहोऽभ्यमित्रीणोऽभ्यमित्रीयः समभूज्जातः। सोहवाग्रामं यावदभिमुखं जगामेति भावः । किम्भूतः ? रुषा रोषेण, विमुखो विरुद्ध मुखः अरुणवदन इत्यर्थः। आभिमुख्येनामित्रानलङ्गाम्यभ्यमित्रीणः ॥ २१८ आयोधने समारब्धे नृपाग्रे भीममन्त्रवित् । युध्यमानो भटैः सार्धं शुद्धध्यानो दिवं ययौ ॥ २१९ ३० व्याख्या-आयोधने मालदेवेन समं रणे समारब्धे प्रारब्धे सति, नृपाने जेवृसिंहनृपस्य पुरतो भीममन्त्रविद् भीमराजमन्त्री, भटैरिसुभटैः सार्धं युध्यमानो युद्धं कुर्वाणः, शुद्धं विमलं ध्यानं यस्यासौ शुद्धध्यानः, दिवं खगं ययौ । लोकोक्त्या ममारेत्यर्थः । रणेऽपि शुद्धध्यानाद् वरुणनागनत्तुकस्येव खःप्राप्तेः कथनात् वर्गगमनमपि तस्य सम्भाव्यते ॥ २१९ मालदेवोऽपि सङ्ग्रामे जेतृसिंहे मृते सति । जङ्गलं देशमादाय दरीमिय पुरी गतः ॥ २२० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122