Book Title: Mantri Karmachand Vanshavali Prabandh
Author(s): Jinvijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
10
८०
मन्त्रिकर्मचन्द्रवंशावली प्रबन्ध ।
अथाविच्छिन्नसन्तत्यर्थमावसानिकं स्वगुरुस्मरणरूपं मङ्गलं कविः सूत्रयति -
—
श्रीवर्द्धमानतीर्थे सधर्मसौधर्मगणधरान्नाये । उद्योतनसूरिगुरुर्जज्ञे शासनकृतोद्योतः ॥ ५०५
व्याख्या - श्रीवर्द्धमानस्य तीर्थे दर्शने, सधर्मसौधर्मगणधराम्नाये सुधर्मगणधरस्यायं सौधर्मगणधर आम्नायोऽsन्वयः सौधर्मगणधराम्नायः सधर्मा निर्दोषयतिधर्मसहितश्चासौ सौधर्मगणधराम्नायश्च सधर्मसौधर्म गणधरान्नायस्तस्मिन् सुधर्मगणभृद्वंशे, उद्योतनसूरिगुरुर्जज्ञे बभूव । किंभूतः ? शासने श्रीजिनशासने कृत उद्योतः प्रकाशो येन स शासनकृतोद्योतः 'आम्नाय : कुल आगम उपदेशे' इत्यनेकार्थः । कुलेऽन्वये || ५०५
15
[ ५०५ - ६
श्रीसूरिमत्रशुद्धियैर्विदधे सुविहिताग्रिमैरख्या ।
धरणाधिपसान्निध्यात् तत्पट्टे वर्द्धमानास्ते ॥ ५०६
व्याख्या - तेषाम् उद्योतनसूरीणां पट्टे ते वर्द्धमाना बभूवुः । यैः श्रीवर्द्धमानैः सुविहितानां सन्मार्गप्रवर्तकानां मध्येऽग्रिमा उत्कृष्टास्तैः, अग्र्या प्रधाना, धरणाधिपसान्निध्याद् धरणेन्द्रप्रभावात्, श्रीसूरिमन्न्रशुद्धिर्विदघे विहिता । तत्प्रबन्धश्चायम् -
"अह अन्नया कयाइ सिरिवमाणसूरिआयरिया अरण्णचारिगच्छनायगा सिरिउज्जोयणसूरिणो [ सीसा ] गामाणुगामं दूइज्जमाणा अप्पडिवंघेणं विहारेणं विहरमाणा अब्बुयगिरिसिहर तलहटीए कासदहगामे समागया । तयाणंतरे विमलदंडनायगो पोरवाडवंस मंडणो देसभागं उग्गाहेमाणो सोऽवि तत्थेवागओ । अब्बुयगिरिसिहरे चडिओ । सबओ वयं पासित्ता पमुइओ चित्ते । चिंतेउमाढत्तो । इत्थ जिणपासायं करेमि । ताव अचलेसर दुग्गवासिणो जोगी जंगमतावससन्नासिणो माहणप्पमुहा दुट्टुमिच्छत्तिणो मिलिऊण विमलसाहुदंडनायगसमीवं आदत्ता एवं वयासी । भो विमल ! तुम्हाणं इत्थ तित्थं नत्थि । अम्हाणं तित्थं कुलपरंपरायातं वट्टइ । अओ इहेव तव जिणपासायं काउं न देमो । तओ विमलो विलक्खो जाओ । अब्बुय गिरिसिहरतलहटीए कास द्दहगामे समागओ । जत्थ वद्धमाणसूरी समोसढो तत्थेव गुरुं विहिणा वंदिऊण एवं वयासी - भगवन् ! इहेव पवर अम्हाणं तित्थं जिणपडिमारूवं बट्ट त्ति वा नवा । तओ गुरुणा भणियं - 20 वच्छ ! देवयाआराहणेण सबं जाणिज्जइ । छउमत्था कहं जाणंति । तओ तेण विमलेण पत्थणा कया । किं बहुणा वृद्धमाणसूरीहिं छम्मासीतवं कयं । तओ धरणिंदो आगओ । गुरुणा कहियं - भो घरणिंदा ! सूरिमंतअधिट्टायगा चउसट्ठि देवया संति, ताण मज्झे एगाऽवि नाऽऽगया । न किंचि कहियं । किं कारणं ! धरणिंदेणुत्तं - भगवं ! तुम्हाणं सूरिमंतस्स अक्खरं वीसरियं । असुहभावाओ देवया नाऽऽगच्छति । अहं तवबलेण आगओ । गुरुणा वृत्तं - भो महाभाग ! पुवं सूरिमंतसुद्धिं करेहि, पच्छा अन्नं कज्जं कहिस्सामि त्ति । धरणिदेणुत्तं - भगवन् ! मम सत्ती नत्थि सूरिमंतक्खरस्स सुद्धिमसुद्धि 25 काउं तित्थंकरं विणा । तओ सूरिणा सूरिमंतस्स गोलओ धरणिंदस्स समप्पिओ । तेण महाविदेहखित्ते सीमंधरसामिपा से नीओ । तित्थंकरेण सूरिमंतो सुद्धो कओ । तओ धरणिदेण सूरिमंतगोलओ सूरीण समप्पिओ । तओ वारत्तयसूरिमंतसमरणेण
अहायगा देवा चक्खीभूया । तओ गुरुणा पुट्ठा - विमलदंडनायगो अम्हाणं पुच्छइ अब्बुयगिरिसिहरे जिणपडिमातित्थं अच्छइ नवा ? । तओ तेहिं भणियं - अब्बुयादेवीपासाओ वामभागे अदबुद आदिनाहस्स पडिमा वट्टइ । अखंडक्खयसत्थियस्स उवरि चउसरपुप्फमाला जत्थ दीसइ तत्थ खणियवं । इइ देवयावयणं सुच्चा गुरुणा विमलसाहुस्स पुरओ 30 कहियं । तेण तहेव कयं । पडिमा निग्गया । विमलेण सबे पासंडिणो आहूया दिट्ठा जिणपडिमा । सामवयणा जाया । पासायं का उमारद्धं विमलेण । तओ पासंडेहिं भणियं - अम्हाणं भूमिदबं देहि । तओ विमलेण भूमी दबेहिं पूरिऊण पासायं कथं । वद्धमाणसूरीहिं तित्थं पइट्ठियं न्हवणपूयाइ सवं कयं । तओ पच्छा गयकालेण मिच्छत्तिणो तस्साधीणा जाया । तओ बावन्नजिणालओ सोवन्नकलसधय सहिओ निम्मविओ विमलेण । अट्ठारसकोडीतेवन्नलक्खसंखो दवो लग्गो । अज्ज वि अखंडो पासाओ दीसति ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122