________________
कोऊहल-विरइया
[४९८ भणियं च मए पिय-सहि सर्व एवं भणति अण्णे वि। एसो मयणुम्माओ ण तरिजइ रखिउँ कह वि॥ ४९८ अण्णं तं शूमिज्जइ एयं पुण सुयणु वम्मह-रहस्सं । पयडिज्जतं ण तहा गुप्पंत जह फुडी-होइ ॥ ४९९ एवं भाणऊण मए भौउय सरिसेहिं गलिणि-वत्तेहिं । कप्पूरोहंस-मुणाल-सीयलं विरइयं सयणं ॥ ५०० तेण वि से संताओ जा ण गओ भेट्टउत्त उवसाम । अवलोइयं सुभीयाए तो मए दैक्खिणाहुत्तं ॥ ५०१ ता झत्ति गैहयलागमण-खेय-परिसुढिय वयण-तामरसा । सा माहवीलया भट्टउत्त सहस त्ति संपत्ता ॥ ५०२ तो सरहसाए वद्धाविऊण आलिंगिया मए पढमं । पच्छा इमीण भाउय पुलय-णिविच्चेहिँ" अंगेहिं ॥५०३ अह तं इमीऍ भुय-जुय-विक्खेव-विहित्त-पल्लवं सयणं ।
माहविलयाएँ दट्टण सलहिओ तौव पंचसरो ॥ ५०४ "कर्मणाम् अङ्गानां संतापो भ्रश्यति । 'भ्रंशेः फिडफिट्टफुडफुट्टचुक्कभुल्लाः' [हैम०
८-४-१७७ ] इति फिट्टइ ॥ ४९७ ॥ ४९८) भणियं - भणितं च मया प्रियसखि सत्यमेतदन्येऽपि भणन्ति एष मदनोन्मादः कथमपि रक्षितुं न तीर्यते ॥ ४९८॥ ४९९) अणं तं - अन्यत्तत्प्रच्छन्नं क्रियते यदेतत्पुनः सुतनु मन्मथरहस्यं प्रकटीक्रियमाणं न तथा स्फुटीभवति यथा गोप्यमानम्। प्रच्छन्नं क्रियमाणं प्रकटतामावहति २०॥ ४९९॥ ५००) एवं भणिऊण - एवं भणित्वा मया भ्रातः सरसैनलिनीपत्रैः कर्पूरश्रीखण्डमृणालशीतलं शयनं विरचितम् ॥ ५०० ॥ ५०१) तेण वि-६ [ तेन
अपि तस्याः संतापः यावत् न गतः भट्टपुत्र उपशमम् । अवलोकितं सुभीतया ततः मया : दक्षिणाभिमुखम् ] ॥ ५०१॥ ५०२) ता झत्ति - [तावत् झटिति नभस्तलागमन
खेदपरिम्लानवदनतामरसा। सा माधवीलता भट्टपुत्र सहसा इति संप्राप्ता] ॥ ५०२॥ १५०३) तो- [ततः सरभसया वर्धाप्य आलिङ्गिता मया प्रथमम् । पश्चात् अनया भ्रातृक पुलकनिभृतैः अङ्गैः] ॥ ५०३ ॥ ५०४) अह - [अथ तद् अनया भुज
B सवे. २ = अन्यत् ; P अन्नन्नं, J अण्ण, B अन्ने ते. १ = आच्छाद्यते. * B पयडिजतेण तहा. "P भाऊय, JB भाउय. ६P नलिणि, Jणलिणि', Bणलिण', " = चंदन. ६P 449 J perhaps 500, B 506. ' B तेणु for भट्ट. १° B अवलोइऊण भीयाइ. " Bikaner transcript reads thus तो मए द ॥७॥ तत्रावाभ्यां नराधिपः etc. (See the Sk. com. on gāthā No. 806 below). It has a big gap here, with some twenty folios missing in the original. So hereafter, for many gāthās, we have the readings of only P and I. RPJनह. २ = परिम्लान. "- निभिचः [.- निभृतैः], P णिविच्चेहि.] णिव'. १५ P ताव, J ताम्व. १६ B has a big gap here in the Ms. which is wanting in twenty folios; co the Sanskrit Chāyā is added by the Editor for the missing portion of the Commentary.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org