Book Title: Kuvalayamala Part 1
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 204
________________ -६२८०] कुवलयमाला 1जइ उण लद्धा तई सा एसा पढिजइ । तमि महं बहु-जण वल्लहमि तं किं पि कुणसु सहि जेण । असईयण-कण्ण-परंपराएँ कित्ती समुच्छलइ ॥ s बत्तीसं-घरएसुं वत्थ-समत्थेसु छुब्भइ सिलोओ। अहवा खप्परियासु सो भगणइ अढविडओ ति ।। तं जहा । लेखितव्यमित्यनन्तरमेव । ल्या 12 जइ पुण बुद्धीए जाणियं तहमा पाढो पहिज्जए। सर्व-मंगल-मांगल्यं सर्व-कल्याण-कारणं । प्रधानं सर्व-धर्माणां जैन जयति शासनं ।। चत्तारि दोण्णि तिण्णि व चउयाओ जस्थ पुच्छिया पण्हा । एकेण उत्तरेण भणति पण्हुत्तरं तमिह ॥ किं जीवियं जियाणं को सहो वारणे वियढाणं । किं वा जलम्मि भमराण ताण मंदिरं भणसु आतततं ॥ जइ जाणइ तओ 'कमलं' । इमं पुण पण्हुत्तरं दइए, होइ बहु-वियप्पं । एक्कं समत्थय, अवरं वत्थयं, अण्ण समत्थवस्थयं, एक्कालावयं । पुणो लिंग- भिणं, विभत्ति-भिण्ण, काल-भिण्णं, कारय-भिण्णं, वयण-भिण्णं ति । पुणो सक्कयं, पाययं, 16 अवन्भंसो, पेसाइयं, मागहियं, रक्खसयं, मीसं च । पुणो आइउत्तरं बाहिरुत्तरं च त्ति । को णिरवलेसं भणिउ तरइ । गृदुत्तरं 15 साहेमो। पण्हं काऊण तओ गूढं जा उत्तरं पि तत्थेय । पर-मइ-चंचण-पडुयं तं चिय गूढुत्तरं भणियं ॥ तं जहा । कमलाण कत्थ जम्मं काणि व वियसंति पोंडरीयाई । के काम-सराणिं चंद-किरण-जोण्हा-समूहेणं ॥ जया पुण जाणियं तया कमलाण कत्थ जम्मं । के, जले । वियसंति पोंडरीयाई। काई, सराणि । तत्थ समत्थ-समत्थ-उत्तरं ।। के सराणि । 1 जं पुढें तं दिजइ अंधो विय णेय जाणए तह वि । तं पयड-गूढ-रइयं पढें भण्णए अण्णं ॥ तं जहा । केण कयं सव्वमिणं केण व देहो अहिडिओ वहइ । केण य जियंति जीया साहसु रे साहियं तुज्झ ॥ जइ जाणसि, केण कयं सव्वमिण । फ्यावइणा । कः प्रजापतिरुद्दिष्टः । क इत्यात्मा निगद्यते। सलिलं कमिति प्रोक्तम् ।। अत्तो तेण कयं सव्वं । ति । 24 1) paddsi before जइ, ३ पुण for उI, P पढिज्जए. 2) कुण साहि जेण, ' असतीयणकन्नंगरंपराणं किती, J समुच्छलई.3) बत्तीसुं, वित्यमवत्थेसु, Jछुभए, Jखप्परिआसुं P खप्पडिआमुं. 4) जहा।लेखितव्यमित्यनन्तरमेवामित्यानंतरमेव. 5) It is uncertain from the MSs. that at what place the diagram is to be put. In the diagram and also in the subsequent verse is often written as in both the mss. Some syllables are wrongly written in the diagram. 9) Padds तं जहा before जा पुण, P दाऊग for पुण, Jom. पढिज्जए. 10) सब for सर्व in both places, I सासनं शासनं. 11) has योजनीय: before चत्तारि; possibly the diagram according to I would come after योजनीयः, J om. व, P वुज्झिआ for पुच्च्यिा , P तंति for तमिह, J adds तं जहा after तमिह. 12) किं जीणं जीवाणं, J वारण, P किं च जलंमि भगताण मताण मंदिरं होइ भमराणं for the second line. 13) Iom. जड जाणइ तओ कमलं, Pom. दइए, बहुविहं अप्पं, om. अवरं वत्थयं. 14) Pom. एकालावयं, P वित्तिभिन्नं, Prepeats कालभिन्नं, P कारयतिनं, P adds सञ्चभिन्नं before ति, सक्कयं पुणो पायं. 15) Jअवभंसो अवब्भसं, आति उत्तरं, चेति for चत्ति, P गिरविसेसं, 'तरई । गूढत्तरं साहामो. 17) Pगूढत्तरं, Jom. तं जड़ा. 18) Jउ for व, पोंडरीयाणि, कामरसाणिचं तं किर जोन्हासमूहेण ॥. 19)P तदा for तया, P काइ, Jom. तत्थ etc. to केसराणि. 21) P ज पटुंदसिज्जइ, पटुंबं । पट्ठद्ध. 22) देहो अभट्रिओ, P जीयति जिया साहसुमे याहितं तुज्झ-23) Padds तओ before केग, P'पतिरुपदिष्टः । कः इत्यात्मा, प्रोक्तं । अतो, J केण for कयं, कः प्रजापतिः etc., obviously three padas of a sloka. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322