Book Title: Kuvalayamala Part 1
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
उज्जोयणसूरिविरश्या
[ ६३८४
१३८४ ) एत्थंतरम्मि किंचि-सेसाए राईए वियलमाणेसु तारा- णियरेसु पलायंतेसुं तम - वंदेसु दूरीहूयासु सयल- 1 दिसासु पहाये ति कलिऊण परिन्भमिण धवलहरोवर-अंडर-चचर रच्छासु उसमपुरवरस्स समागमो तस्सेव 3 राय-तणवस्त्र एकल पसुतं भारि घेतॄण पविट्ठो य से बिलं तं च पवितं दण धाहावियं राय-धूयाए । 'हा वइरगुत्त-सामिय एसा सा तुज्झ महिलिया अहह्यं । गहिया केण वि धावसु रक्खस-रूपेण रोहेणं ॥ चंपावइ- णामा हं महिला हा वइरगुत्त-णामस्स । एसा हीरामि अहं सरण-विहीणा वराइ व्व ॥ ' वंचवी चिलवंतीय भणिया विज्जासिदेणं ।
२५२
'को फस्स होइसर कत्थ व सो किं व तेण करणिजे जइ तं पावेम अहं तु
वयंनिय असामि ॥'
ति भोगिसुम कुमारेण 'अहो, एस दुरावारो जागो सो मह महादेवी पेचूण ता दे सुंदर जाये खलोसो एस • चोरो' त्ति चिंतयंतस्स णीहरियं उत्तिमंगं बिलाओ सिद्धस्स । चिंतियं कुमारेण 'एयं उत्तिमंगं छिंदामि । अहवा णहि नहि । 8 कि जुन पुरसा उठ पानो सम्पदा ण उत्तम पेच्छामि तान सत्ती इमस्स वा वर सिद्धस्स ॥' चिंततो गतो विलाओ, भणिनो य कुमारेण रे रे पुरिसाहम, अवि य,
1
12
जइ तं विज्जासिद्धो वट्टसु णाएण एत्थ लोगम्मि । जं पुण राय विरुद्धं करेसि किं सुंदरं होइ ॥ ताजं चोरेसि तुमं राय विरुद्धाई कुणसि कम्माई । तेणेस णिग्गहिजसि यह सज्झो होसु सत्तीए ॥' एवं च रावण पेच्छिऊण चिंतियं विजासिदे
'अहो, एस सो बइरगुतो कई एस सर्व पत्तो दिई कर्म
27
16 ता किं इमिणा बलेणं ।' चिंतियं सेण, भणियं च ।
ि
18
केतु छूटो कतवणे व रोड-लि-मज्झे । भच्वो सुंदर रूवो कह हिणं गच्छ व 'अरे अरे, खगं खगं ति भणतो चलिलो तं देवहरवं । तेण गहियं च तं खयं वसुदवं च जे रायउत्त- संतियं । 18 गहियं जाणियं च ण होइ तं सिद्ध-खग्गं । ता किं व इमिणा समत्थस्स' चिंतयंतो कुमार मूल पत्तो । भणियं च तेण । 'सुण्णम्मि मज्झ अंतेरम्मितं मूड पेलिनो केण अहवा कुविओो देवो लडदेणं दण्ड किं पुरिसं ॥ ता तुज्झ जमो कुविओो संपइ तुह णत्थि एत्थ णीहरणं । सूवार - सालवडिओ ससभ व्व विणस्ससे एहि ॥' 21 कुमारेण भणियं ।
2
12
Jain Education International
'आप्पालिय रे रे अच्छसि महिलावर्ण म्ह हरिकण जारो होऊण तु संपद पर सामिभो जाओ ।
चोरो त मज्झ बज्यो अरहसितं चैव पडम दुच्चयर्ण । इय विवरीयं जायें समूहिं विलउडया गहिया ॥' 24 भणमाणो पहाविओ कुमारो तस्स संमुहं, पेसिओ खग्ग-पहारो । तेण वि बहु-कला-कोसल-परिहत्थेणं वंचिऊण पडिपहारो 24 पेसिओ । सो वि कुमारेण वंचिभो । तभो पहर-पडिपहर-विसमं संपल महाजु
कहे।
15
दोष्णि व ते सुसमरथा दोष्णि वि जिउणा कलासु सच्चासु दोणि जि अनंग-सरिसा दोणि वि सत्ताहिया पुरिसा दोणि वि रोसाइट्ठा दोणि वि अवरोप्परेण मच्छरिणो । दोण्णि वि णिहुर-पहरा दोण्हें वि खग्गाई हत्थमि ॥ दोण्णि वि फरम्मि गिउणा दोण्णि वि उक्कोट्ठ- भिउडि-भंगिला । दो वि वलति सहेलं दोण्णि वि पहरे पडिच्छंति ॥
६ ३८५) एवं एकेकमस्स पहरंता फेरिसा दिद्रा जुवइ-देणं । अविव ।
30
30
विजाहर व एए अव समस्यत्तणेणं वण-महिसा अह व दिसा करि सरिसा दोणि वि चार्लेति महिढं ॥ एवं च जाव ताणं एको वि ण छलिउं तीरइ ता चिंतियंतीए चंपावईए ताव 'एएण एस छलिडं ण तीरइ विज्जासिद्धो । ता दे कवडं किंचि चिंतेमि' त्ति भणियं तीए 'कुमार, सुमरसु इमं खग्गा रयणं' ति । कुमारेण वि चिंतिथं 'सुंदरं पलत्तं' 33 ति । भणियं तेण । अवि य ।
For Private & Personal Use Only
21
27
J
1) P रातीए, P दूतीहूयासु. 2) P परिभमिऊण, धवलहरोअरंतेउरे चच्चर, P चच्चरवच्छा. 3 ) P एकलयमुत्तं भारि पेतून रायचूता 45) पाणो पूया महिला हो व बेरगुप्त, सरणविहून 6 तीए पलोविडं सोऊण भणिया 7 ) P किं कस्स. 9 ) Pनीहरिउं, P चिंतयं. 11) P चिंतयंतस्स for चिंतयंतो, P पुरेसाहम. 12) Jलोअंमि. 13 ) P चोरोसि, P कुणसु, P तेणेय, सत्तीय ॥ 14 ) J तं for एवं, Pom. सो, P एस संपतो. 15 om. किं, इमिणा बालेण 16 ) P सुंदर for रूवो, गच्छिहिति वराओ 17 ) Jom. अरे अरे, Pom. तं, खग्गयं, P रायउत्तरस संतियं. 18 ) inter. जाणियं & च, Pom. व, P मूलं संपत्तो. 19 ) P अन्नंमि for सुण्णम्मि, P देवो, P हणइ किं पुरिसो. 20 ) P एत्थ नीसरणं, P सुतारसाल, विगस्सए 22 ) आलवालिअरे रे रे, P आलिप्पालिय, P महिणम्भ हरिऊण P होइ पुण for होऊण. 23) J वज्झे, जीयं for जायं, P मि for वि. 24 दिऊण परिया पण्णि वि सत्ताहिआ पुरिसा । दोण्णि वि रोसाइट्ठा ; thus has omitted some portion here. 26 ) P दोणि मि in two places. 27) P मच्छरिणो, P दोणि मि निहुरहुर, उदोण्णि वि । दोण्णि मि for दोण्हें वि ( emended). 28 ) P दोणि मि फरंमि, P उक्केहभमरमंगिला, भटिल्ला, दो वि णिलंति, P दोणि मि पहरे. 29 ) Pom. न. 30 ) P एते, P - महिसे, P - सरिसे, P मि for वि, चालंति. 31) Pom. जाब, P ण विच्छलिडं, Pom. चंपावई J for एएन, Jom.. (32) Jतीय for तीर, Pom. वि, J om. चिंतियं, संवलत्तं for पलत्तं.
33
www.jainelibrary.org

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322