Book Title: Kuvalayamala Part 1
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
उज्जोयणसूरिविरइया
[९३० - 1 8३५०) पुणो तेण तीए पिउणा विण्णत्तो अम्ह ताओ जहा 'देव एरिसो वुत्तंतो, अम्ह धूया गह-गहिया, ता तं __ जइ कोइ पडिबोहेइ तस्स जं चेय मग्गइ तं चेय अहं देमि त्ति दिजउ मज्झ वयण णपर-मज्झे पडहओ' ति । एवं 3 च तायस्स विण्णत्तं तं णिसुयं मए । तओ चिंतिय मए । 'अहो, मूढा वराई पेम्म-पिसाएण ण उण अण्णेणं ति । ता अहं बुद्धीए एयं पडिबोहेमि' त्ति चिंतयतेण विण्णत्तो ताओ । 'ताय, जइ तुम समादिससि ता इहं इमस्स वणियस्स संबोहेमि तं धूयं' ति । एवं च विण्णविएण ताएण भणियं । 'पुत्त, जह काऊण तरसि ता जुत्त इमं कीरइ वणियाण 6 उवयारो' त्ति भणिए चलिओ अहं मसाण-संमुहं । जाणिया मए कम्मि ठाणे सा संपर्य । जाणिऊण णिवारियासेस-परियणो एगागी गहिय-चीर-माला-णियंसणो धूली-धूसर-सरीरो होऊण खंधारोविय-दुइय-कंकालो उवगओ तीए समीवं । ण य मए किंचि सा भणिया, ण य अहं तीए । तओ जा ज सा तस्स अत्तणो कंकालस्स कुणइ तं अहं पि णियय-कंकालस्स 9 करेमि त्ति । तओ वश्तेसु दिय हेसु तीए भणिओ अहं 'भो भो पुरिसा, किं तए एवं कीरइ' त्ति । मए भणिय 'किं इमाए तुज्झ कहाए' । तीए भणियं 'तह वि साहिजउ को एस वुत्ततो' त्ति । मए भणियं 'एसा अम्ह पिया दइया
सुरूवा सुभगा य । इमा य मणयं अपडु-सरीरा संजाया । ताव य जणो उल्लवइ 'एसा मया, मुंच एयं, डज्झइ' त्ति । 1 तओ अहं तेण जणेण गह गहिओ इव कओ । मए वि चिंतियं 'अहो, एस जणो अलिओ बलिओ य । ता इमिणा __ण किंचि मज्झ कज ति घेत्तण दइयं तत्थ वच्चामि जत्थ णस्थि जणो' त्ति । एयं च णिसामिऊण तीए भणियं 'सुंदरं
कयं जं णीहरिओ पिय घेत्तृण, एस जगो अलिय-भणिरो, इमिणा ण कर्ज ति । मह पि एसो चिय वुत्तंतो' ति । ता 15 अम्ह सम-सहाव-वसणाणं दोण्हं पि मेत्ती जाया । मए वि भणियं 'तुम्हें मम भइणी, एस य भइणीवईओ, किं च
इमस्स णाम' ति । तीए साहियं 'पियंकरो' त्ति । 'तुह महिलाए किं णाम' । मए भणियं 'मायादेवि' त्ति । एवं च
कय-परोप्पर-सिणेहा अण्णमणं अच्छति । जदया उण आवस्सय-णिमित्तं जल-पाण-णिमित्तं वा वच्चइ तइया य ममं 15 भणिऊण वच्चइ । 'एस तए मह दइओ ताव दट्टयो' त्ति भणती तुरियं च गंतूण पुणो पडिणियत्तइ त्ति । अहं पि जइया
वञ्चामि तइया तं मायादेवि समप्पिंऊण वच्चामि, झत्ति पुणो आगच्छामि'त्ति। एवं च उप्पण्ण-वीसंभा अण्णं पुण दियह
मम समप्पिऊण गया आगया य। तओ मए भणियं 'भइणि सुंदरि, अज इमिणा तुह पइणा किं पि एसा मह महिला 21 भणिया तं च मए जाणिय' ति । तीए भणियं । 'भो भो दइय, तुह कारणे मए सव्वं कुलहरं सहियणो य परिच्चत्तो।।
तुमं पुण एरिसो जेण अण्ण महिलं तरं अहिलससि' त्ति भणिऊण ईस-कोवा ठिया । पुणो अण्णम्मि दियहे मह समप्पिऊण गया काययणं । मए वि घेत्तणं दुधे वि करका कूये पक्खित्ता । पक्खिविऊण य तीय चेय मग्गालग्गो अहं पि उवगओ। 4 दिट्टो य तीए पुच्छिो । 'कस्स तए समप्पियाई ताई माणुसाई' ति। मए भणिय 'मायादेवी पियंकरस्प समोप्पिया, पियंकरो वि मायादेवीए ति । अम्हे वि वच्चामो चेय सिग्धं' ति भणमाणा काऊण आवस्सयं संपत्ता संभंता जाव ण
पियंकरो णा मायादेवि त्ति । 7 ६३५१) तओ तं सुग्णं पएसं दहण मुच्छिओ अहं खणं च समासस्थो धाहाविउँ पयत्तो । अवि य,
धावह धावह मुसिओ हा हा दुहेण सेण पुरिसेण । जीवाओ विचल्लहिया मायादेवी अवहिया मे ।। धावह धावह पुरिसा एस अणाहो अहं इहं मुसिओ। अधियाणय-सील-गुणेण मज्झ भइणीऍ दइएणं ॥ भइणी सुंदरि एहि साहसु अह कत्थ सो तुहं दइओ। घेत्तूण मज्झ जाया देसाओ विणिग्गओ होज ॥ किर तं सि महं भइणी सो उण भइणीवइ त्ति वीसत्यो। तं तस्स समप्पेउं पिय-दइयं णिग्गओ कजे ॥ जाव तुह तेण पइणा सील-विहूणेण ण?-धम्मेण । साल-महिलं हरतेण सुंदरं णो कयं होज्जा ॥
1) Jतीय, Jom. ता.2) Pom. मज्झ वयणेण, Jom. णयरमज्झे, J इमं for एवं. 3) J तातरस, rच तस्स विन्नप्पंतं,J तओ for अहो, वराती पिम्म- 4) ताई for अहं, Pom. एयं, J om. ताओ, J जदि तुमं समादिससि ता इमरस अह वणिअस्स, "सगाइससि. 5) P जुत्तमिग कीरइ वयारो त्ति. 6) Pई for अहं, P -समुहं, P द्वाणे. 7) P चीरमला, P -सीरीरो, om. दुइय. 8) J तीय, PG for जा, P repeats तं, P om. पि. 9) Jतीय, Pom. मण भणियं. 10) P तुह for तुज्झ, J तीय, P तदा वि, J अम्हं. 11) सुया for सुभगा, Pom. य, P मणुयं for मणयं, P अपटुसरीरा, J जाया for संजाया, Jom. य, P एतं. 12) Pom. श्व कओ, Pom. वि, P अलिय for अलिओ, Join. बलिमो. 13) तत्थ for जत्थ, Pom. च, तीय. 15) Jom. तुम्हं, Pय रुविणीवइओ. 16) Pom. ति, I तीय. 17) P अण्णमण्णुं इच्छंति, पुण for उण, P om. य, Ji for ममं. 18) Pom. च. 19) समोविऊण, P-विसंभा. 20) "समपिऊ गया, J भइणो, r om. पि. 21) Jadds m after मए, P om. ति, तीय, P सबकुसलहरं, Jom. य, व्ब for य. 22) J अभिलससि, " मम for मह. 23) P गय, P पक्खविऊग तस्सेय मग्गा, P पिव for पि. 24) Jतीय, I adds य after पुच्छिओ, P ताई for तए, P समप्पिया. 25) Pमायादेवी ति, Poin. चेय, P भणमाणो, Jण सहकरो णा. 26) Pom. णा. 27) Jinter. अहं रूणं, Jom. च, सहाविउं for धादाविउं, Pom. अवि य. 28) Pमो for मे. 29) अविय ।। णिया, भइणीय, Pudds, after दइएणं ।।, भइणि सुंदरि एस अणाहो अहं दई मुसिओ। and repeats the line अवियाणय etc. 30) : भइणो P भइणि, P साहह अह, P सोद तुह दइओ, P जाये, P अज for होज्ज. 31) J ममं for महं, तीय for तस्स, पिअ दुइयं. 32) P सालमहलं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/2fa343617d4ff76f06a845e3710cc552f27ec7417f2c8948a6b66c6873e262b1.jpg)
Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322