Book Title: Kuvalayamala Part 1
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
-६३६६] कुवलयमाला
२३९ 1 पयत्तो जाव पेच्छामि चंदग-पंक-समलं पिचलंगी विणिमीलिय-लोयण णिच्चलगोवंगं दंत-विणिम्मियं पिव वाउल्लियं ति। 1
ता दइए, तं च तारिसं द?ण मए वि भणियं । अवि य। 3 हा मह दइए हा हा बाले हा अयाणुए मुद्धे । हा मह विरह-विवण्णे हा देव्व ण एरिसं जुत्तं ॥ ति भणमाणो मोहमुवगओ खणं च विबुद्धो णिसुणेमि ताण विलावे । अवि य ।
हा पियसहि कीस तुमं पडिवयणं णेय देसि अम्हाणं । कि कुधियासि किसोवरि अइ-चिर-वेला कया जेण ॥ 6 किं वा पियसहि कुविया जंतं अम्हाहि णिद्दय-मणाहिं । हा एक्किय त्ति मुक्का तुमए च्चिय पेसिया अम्हे ॥
हा देव " ए जुत्तं तं सि मणूसो जयम्मि पयडयरो । एसा महिला बाला एका कह परिहयं कुणसि ॥ हा हा तिहुयण-कामिण-जण-मण-वासम्मि दूर-दुल्ललिया । काम ण जुज्जइ तुम्हें अबलं एयाइणी हेतुं ॥ वहसि मुह चिय चावं हा णिजिय-तिहुयणेक-खंभं व । हा ते सव्व-जसं चिय धिरत्थु तुह अवगयं एहि ॥ पिय-सहि कामगइंदो एसो सो पाविओ घरं एहि । एयस्स कुणसु सयलं जे कायव्वं तयं सुयणु ॥
जो किंणरेहि गीभो पिय-सहि एस म्ह अच्छइ सहीणो । तुमए च्चिय पेसविया जस्स कए एस सो पत्तो ॥ 12 भणंतीओ मोहमुवगयाओ। तओ खणं च मए णव-कयली-दल-मारुएण आसासियाओ पुणो भणि समाढत्ताओ। अवि य ।।४
हा देव्व कत्थ संपइ किं काहं कत्थ वच्चिमो कहय । को वा सरणं होहिइ किमुत्तरं राइणो साहं ॥
६३६८) एवं च भणमाणाओ पुणो पुणो से परामुसंति तं कोमल-मुणाल-सीयलं अंगं । भणियं च ताहिं। 15 कामगइंद इमा सा जा तुह अम्हेहिँ साहिया बाला। एसा तुह विरहाणल-करालिया जीविय-विमुक्का ॥
15 ता संपइ साह तुम का अम्ह गई कहं व किं काहं । किंचुत्तरं व दाहं जणणी-जणयाण से एहि ॥ इमं दइए, सोऊण महं पि महंत उब्वेय-कारणं जायं । ण-याणामि किं करेमि, किं वा ण करेमि, किमुत्तरं देमि, किंवा 18 भणामि, विलक्खो विव थंभिओ इव मोहिओ विव परायत्तो इव, सव्वहा इंदयाल पिव मोहण पिव कुहयं पिव दिव्वं पिव 18 माया-रमणं पिव पडिहायह त्ति । तह वि मए भणियं
'अब्यो -याणिमो चिय किं करणिजं ति एत्थ अम्हेहिं । तुब्भे श्चिय तं जाणहु इमस्स कालस्स जं जोग्गं ।' 21 जाव य एस एत्तिओ उल्लावो ताव य,
अरुण-कर-भासुरंगो दस-दिसणासंत-तम-महामहिसो। णहयल-वणम्मि दइए सूर-मइंदो किलोइण्णो ॥ तं च दहण पणट्ट-तम-वंदं दिणयरं भणियं ताहिं बालियाहिं 'रायउत्त, पभाया रयणी, उग्गओ कमलिणी-रहंगणा-पिय24 पणदणी-पसंग-संसग्ग-पत्तट्टो सूरो, ता जे करेयव्वं तं करेमो' त्ति । मए भणियं 'किमेत्थ करणीयं ।' ताहिं भणिय 'अग्गि-24
सक्कारो' त्ति । मए भणिय । 'एवं होउ' त्ति भणिए आहरियाई चंदण-लवंग-सुरदारु-कप्पूर-रुक्खागुरु-सुक्खाई दारुयाई। रइया य महाचिती। पक्खित्ता य सा महागइंद-दंत-घडिय व्व वाउल्लिया विज्जाहर-बालिया। दिण्णो य अभिणवुग्गय7 दिणयर-कर-पुंज पिंजरो जलणो। डज्झिउं च समाढत्ता जलण-जालावली-करालिजंतावयवा सा बालिय त्ति । तओ तं च 27 दहण 'हा पियसहि' ति भणतीओ मोहमुवगयाओ बालियाओ। अहं पि ताओ समासासि पयत्तो । समासस्थाओ य विलविउं पयत्ताओ | अवि य।। 30 हा पियसहि हा बाले हा मुद्धे हा वयंसि हा सोम्मे । हा बिंदुमई सुहए हा पिउणो वल्लहे तं सि ॥
तुज्झ ण जुज्जइ एयं अम्हे मोत्तूग जं गया एक्का । अम्हेहि विणा एक्का कत्थ व तं पवसिया भहे ॥
वच्चामो करस घरं अहव गया णाम किं व पेच्छामो । किं उत्तरं च दाहं बिंदुमई कत्थ पुच्छाए ॥ 33 ता पियसहि अम्हाणं किमेत्थ जीएण दुक्ख-तविएण । तुमए च्चिय सह-गमण जुजइ मुद्धे यासाण ॥
1) P-कफलसंगी विणिमी',J समलं or ससलं, J णिचलंगि वणिमीलियलोअणं णिचलं अंगोवंगं दंतविणि मिअं, P वाउलिय त्ति. 3) हा हा मइए हा हा. 4) Joim. ति, P मोहमवगओ. 5) P नय for णेय, P किसोयरि, P-वेला कयं तेण 1. 7) P तुह् for ए, P एस महिला, P एक्को, P परिवं. 8) कामिणि, J एआए णिहणं तु ॥. 9) Pगिज्जय, P खंब्मे व्य. 10) Padds पियसहि कामगइंदो before एयस्स, P तए for तयं. 11) JP किण्णरेहिं, न ज for जस्स. 12) कयलि, P आसासिओ J समाढत्त. 13) पश्चिमे, JP होहिति, " om. से. 14) P पुरामुसंति. 15) F विरहानल. 16) Pगती, किं उत्तरं, J एहिं for एण्हि. 17) P महंतं पि महं उव्वेय, I om. महंतं, Jणयरेमि, I om. वा. 18) Pइव for विव, परयत्तो, P इंदजालं, पिव देव्यं. 19) Join. मायारमणं पित्र, P पि for पित्र, पडिहायदि त्ति. 20) Pom. अव्वो ण याणिमो etc. ताहि बालियाहिं, कालस्त जो जंगं. 24) P तो for ता, P किमत्थ. 25) I झाहविझाई, P आहारयाई for आहरियाई (emended),J कप्परक्खागुरु, P रुक्खागभासुक्काइ दारुयाई. 26) Pमहा चिंता ।, I बाहुलिआ,J om. विजाहर बालिया, P अहिणवुग्गय. 27) Pom. च, P जलगजावली, Pom. तं च. 28) Jom. बालियाओ, सभासत्थिओ. 29) P विलंबिउं. 30) Pहा सोमे।, P बिदुमती.31) Jआसि for भद्दे 32) Jadds a before घरं, Pणामं च पेच्छामो, किमुत्तरं किं वुत्तरं, P बिंदुमई. 33) अम्हाहिं, ५ किमत्थ, J जुजद मद्धए गयासाणं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322