Book Title: Kuvalayamala Part 1
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२४८ उज्जोयणसूरिविरइया
[१३७ .. 1 पहाइओ रोयतणओ तं दिसं 'को इहं गेण्हइ मसं' । वेयालेण भणियं 'पेच्छामि केरिसं मंसं'। कुमारेण भणियं ।
____ 'एयं मंसं गेण्हसु जिग्घसु चक्खसु सुरहिं मिटुं च । ता मह देजसु तुट्ठो जे दायव्वं इहं मोल्लं ॥' ति भणिए पसारिओ हत्थो वेयालेणं । णिक्खितं तस्स करयले मंसं कुमारेण । तओ तेण आसाइजण भणियं । _ 'भो भो एवं आम णिस्सत्तं विस्सगंधियं एयं । णाहं गेण्हामि इमं जइ पकं देसि अग्गीए ॥'
रायउत्तेण भणिय। 6- 'पकं देमि जहिच्छं पयट्ट वच्चामु इह चितिं जाव । उक्कत्तिय पक्क-रसं देमि अहं भुंज तं तत्थ ॥'
वेयालेण भणियं 'एवं होउ' त्ति भणता उवगया दोणि वि तक्खण-पलीविय-चिय-समीवं । तत्थ य 'णिसम्मसु भुंजसु'
त्ति भणतेणं रायतणएणं उत्तिय अण्णं महामंसं, पोइय-संठए पकं, पणामियं तस्स वेयालस्स । गहियं तेण भुत्तं च। g ६३८.) एत्थंतरम्मि पुच्छिओ भगवं महावीर-जिगिंदो गोदम-सामि-गणहारिणा 'भगवं, किं पिसाया रक्खसा
वा देव-जोणिया इमे महामंसं अण्णं वा कावलिय आहारं आहारेति'। भगवया समाणत्तं 'गोदमा ण समाहारेंति' ।
भणियं गोयमेण 'भगवं, जइ ण आहारेंति, ता कीस एयं महामंसं तेण असियं ति भण्णइ' । भगवया समाइ8 'पयईए 12 इमे वंतरा केलीगिल-सहावा बाल ब्व होति । तेण पुरिसेहि सह खेलंति, सत्तवंतं च दट्टण परितोसं वयंति, बलियं पिव
मलं रायउत्तं, तस्स सत्तं णाणा-खेलावणाहिं परिक्खंति । तेण मंसं किर मए भुत्तं ति दंसेंति, तं पुण पक्खिवति । तेण
पक्खित्तं तं मासं । पुणो भणियं वेयालेण । अवि य । 15 भो भो एयं मासं णिरट्टियं णेय सुंदरं होइ । जइ देसि अट्ठि-सरिसं भुजं तं कडयडारावं ॥ कुमारेण भणियं ।
भुंजसु देमि जहिच्छं मंसं वा अढिएहिं समयं ति । एयं चेय भणतेण कप्पिया दाहिणा जंघा ॥ 18 छूढा चिताणले, पक्का उप्पिया चेयालस्स । पविखत्ता तेण । भणियं पुणो ।
भो भो अलं इमेणं संपइ तिसिओ पियामि तुह रुहिरं । पियसु त्ति भाणिऊण कुमरेण वियारियं वच्छं ॥ तं च रुहिरं पाऊण पुणो वि भणिय । अवि य । 21 'एयं जं तुज्झ सिर छिणं करवत्त-कत्तिय-विरिक्कं । माणुस-वस-रुहिरासव-चसयं मह सुंदरं होइ॥' कुमारेण भणियं ।
छेत्तण देमि तुझं जं पुण करवत्त-कत्तरण-कम्मं । तं भो सयं करेजसु एत्तिय-सेत्तं महायत्तं ॥ 24 ति भणमाणेण कवलिओ कंत-कसिण-कॉतला-कलावो वाम-हत्थेण दाहिण-हत्थेण य छेत्तण पयत्तो असिधेणूए । ताव य' हा-हा-रव-सह-मुहलो उद्घाइओ अदृट-हासो गयणंगणे । भणियं च तेण चेयालेण । अविय।
'एएण तुज्झ तुट्ठो अणण्ण-सरिसेण वीर-सत्तेण । ता भणसु वरं तुरियं जं मग्गसि अज तं देमि ॥' 27 कुमारेण भणियं ।।
'जइ त सि मज्झ तुट्ठो देसि वर णिच्छियं च ता साह । केण मुसिज्जइ णयर चोरो भण कत्थ सो तुरियं ।' तेण भणिय। 30 'एसा महइ-महल्ला वीर तए पुच्छिया कहा प्रम्हि । तुह सत्त-णिजिएणं साहेयवं मए वस्सं ॥
लद्वो वि णाम चोरो कुमार भण तस्स होज को मल्लो । दिटो वि सो ण दीसह अह दिटो केण गहियब्यो ।' तओ कीस ण घेप्पइ' त्ति चिंतयतेण पुलइयं अत्तणो देहं जाव सव्वंग-संपुण्णं अक्खयं सुंदरयरं ति । भणियं च कुमारेण। 33 'भो भो,
पेच्छामि परं चोरं एत्तिय-मत्तं सि पुच्छिओ तं मे । घेप्पइ ण घेप्पइ व्वा एत्थ तुहं को व वावारो॥' तेण भणियं ।
1) Pom. रायतणओ, J केरिसं मासं. 2) Jमासं, Pर्जिवसु भक्खसुरभि मिट्टच,Jadds जइ तुमं पटिहार before सुरहिं, P ता मेह. 3) मासं. 4) Jथोअं P एवं for एयं, Pणिरसायं विरसगंधेयं. 6) F जदिच्छं, P पक्करिसं. 7) Pदो for दोण्णि, Pom. य, I पलीविअं. 8) Pउकित्तियं, J महामासं, P पोइयं सोउए पक्के, Pom. तस्स, Jom. भुत्तं च. 9) P om. भगव, P गोतम-, P पिसाता रक्खरा वा. 10) Pइम,J महामासं, Pवा कालियं, P om. आहारं, Jआहरेंति, P गोयमा णो आहारेंति.. 11) J गोद मेण, P जाणा, J महामासं, Pom. ति. 12) P केलीकिल, P पुरिसेण सह. 13) मलरायउत्तं । मछं रायउत्ता, Pतंच for तस्स, P परिक्खवंति, P परिक्खवे for पक्खिवंति, Pom. तेण पक्खितं तं मासं etc. to तं' कडयडारावं ।।. 14 तम्मासं. 17) Jमझ P तुज्झं for मंसं, न मि for ति. 18) J बढा for छदा, J inter. पुणो and भणियं and adds अवि य. 19) Jइमिणा संपद, I भणिएण,J कुमारण. 20) Pom. वि. 21) किरिक, P सुह for मह. 23) देइ, J तुम्हं for तुज्श, J कत्तणं कम्म, को for भो, महापत्तं ।।. 24) Prepeats दाहिण, Pघेत्तण for छेत्तूण, Pom. अवि य. 26) P एतेण, P अणण्णसरिसेत्तेण. 28) Pनिच्छयं ति ता, P मुणिजद. 30) महति-, Pतु for तुह, साहेयवो. 31 गहिन्यो ।. 32) Pom. तओ, Pचिंतिअंतेण पलोडउ. P सवंग. P अक्खरसंदरयं ति. 34) पुच्छिउँ,P घेप्पई वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322