Book Title: Kuvalayamala Part 1
Author(s): Udyotansuri, A N Upadhye
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 213
________________ उज्जोयणसूरिविरइया [६२८९साणो दाहिण-पासे वाम जइ वलइओ भवे सिद्धी । अह वामो दाहिणओ वलहण कर्ज तणो सिद्धं ॥ जह सुणओ तह सव्वे णाहर-जीवा भणंति सउणण्णू । अण्णे भणंति केई विवरीयं जंबुओ होइ ॥ मउयं महरं वामो लवमाणो वायसो भवे सोम्मो । उत्ताल-णिट्ठर-सराण देंति सिद्धिं भयं देंति ॥ गोरूयस्स उ गीतं वजेजा सम्वहा वि जीय-हरं । मजारस्स वि छीय पत्तिय-जीयं विणासेइ ॥ सारस-रडियं सच्वत्थ सुंदरं जइ ण होइ एकस्स । वाम भणति फलय जइ सो य ण दीसए पुरओ ।। इंदग्गेईजम्मा य रई वारुणी य वायव्वा । सोम्मा ईसाणा वि य अट्ट दिसाओ समुट्टिा ॥ भट्ट य जामा कमसो होंति अहोरत्त-मज्झयारम्मि । जत्थ रवी तं दित्तं तं दिसि-दित्तं वियाणाहि ॥ जं मुकं तं अंगारियं ति आधूमियं च जं पुरओ । सेसाओ दिसाओ पुण संताओ होंति अण्णाओ॥ 9 दित्तेण तक्खणं चिय होइ फलं होहिइ त्ति धूमेणं । अंगारियम्मि वत्तं जइ सउणो रवइ तत्थेय ॥ सूराहिमुहो सउणो जइ विरसं रवइ दित्त-ठाणम्मि । ता जाण किं पि असुहं पत्थाणे कस्स वि णरस्स ॥ सर-दित्तं सुइ-विरसं सुइ-सुहयं होइ जं पुणो संतं । संतेण होइ संतं दित्ते पुण जाण दुक्खं ति ।। 12 पासाण-कट्ठ-भूती-सुकय-रुक्खेसु कंटइल्लेसु । एएसु ठाण-दित्तं विवरीयं होइ सुह-ठाणं ॥ दियह-चरा होंति दिया राइ-चरा होंति तह य राईए । सउणा सउणा सम्वे विवरीया होंति अवसउणा ॥ एस संखेवेणं सुंदरि, जं पुण सिवा-रुतं काय-रुतं साण-रुतं गिरोलिया-रुतं एवमाईणि अण्णाणि वि विसेसाई को साहिउं 15 तरह त्ति । सव्वहा, एयाणं सध्वाणं अवसउणाणं तहेय सउणाणं । पुवकयं जं कम्मं होइ णिमित्तं ण संदेहो ॥ तम्हा जिणवर-णामक्खराइँ भत्तीऍ हियय-णिहियाइं । संभरि भगवंतं पाव-हरं समवसरणम्मि ॥ 18 तस्स य पुरओ अत्ताणयं पि झाएज्ज पायवडियं ति । जइ जाइ तेण विहिणा अवस्स खेमेण सो एइ ॥ चमराई आयवत्तं होइ असोओ य कुसुम-बुट्टी य । भामंडलं धयं चिय महासणं दिव्व-णिम्मवियं ॥ एया मंगलाई उच्चारतो जिणं च झाएंतो। जो वच्चइ सो पावइ पुण्ण-फलं णस्थि संदेहो ॥ A एवं च साहिए पडिवणं कुवलयमालाए ‘अजउत्त, एवं चेय एयं ण एत्थ संदेहो' त्ति। २९.)भण्णम्मि य दियहे दिपणं पयाणयं महंतेण खंधावारेणं । तओ केत्तिय-मेत्तं पि भूमि गंतूण भणियं कुमारण ___ 'भो भो पउरा, णियत्तह तुम्हे कजाई विहडंति तुम्हाणं । एवं भणिओ णियत्तो पउरयणो पज्झरंत-लोयण-जलप्पवाहो । तओ कं 24पि पएसं गंतूण भणिओ कुमारेण राया 'ताय पडिणियत्तसु, जेण अम्हे सिग्घयरं वद्यामो तायं च पेच्छिमो' ति । एवं च 24 पुणो पुणो भणिओ णियत्तो कुवलयमालाए जणओ जणणी य । एवं च कमेण कुमारो संपत्तो तं सज्म-सेल-सिहरब्भासं, आवासिओ य एक्कम्मि पएसे । साहियं च पुरिसेहिं 'कुमार, इमम्मि सरवर-तीरे सुण्णाययणं, तरथ कामो व्व सरूवी, 27 इंदो व्व पञ्चक्खं, सूरो व्व कोई रूव-सोहाए अहियं पयासमाणो मुणिवरो चिट्ठई' । कुमारेण भणियं 'अरे, को एस 27 मुणिवरो, किं ताव तावसो, आउ तिदंडी, आउ अण्णो को वि' । तेहिं भणियं 'देव, ण-याणामो तावसं वा अण्णं वा । लोय-कय-उत्तिमंगो सिय-वसणो पिच्छएण हत्थम्मि । उवसंत-दसणीओ दीह-भुओ वम्महो चेय ॥' 30 कुमारेण चिंतियं । 'अहो कत्थ भगवं साहू, ता चिरस्स अत्ताणयं बहु-पाव-पंक-कलंकियं जिम्मलीकरेमि भगवओ 30 दसणेणं' ति भणमाणो अब्भुट्टिओ समं कुवलयमालाए । भणियं च ण 'आदेसह मह तं मुणिवरं' । संपत्तो तं पएसं। दिट्टो य मुणिवरो । चिंतियं च णेण । 'अहो मुणिणो रूवं, अहो लायण्णं, अहो सुंदरत्तणं, अहो दित्ती, अहो सोम्मया। ता 33 सव्वहाण होइ एस माणूसो। को वि दिव्यो केण विकारणेण मुणि-वेसं काऊण संठिओ' त्ति चिंतयंतेण णिरिक्खियं जाव णिमिसंति 33 1) P साहो for साणो, जति वलति, P चलण for वलइ. पदाहिणतो वलति, Pवणति. सिद्धी ।।. 2) J अह for जह. P inter. सब्बे and तह, P-जीवो, J सवणण्णू P सउणंणू।, J विवरीतं. 3) Pलवमाहो, सोमो । 4) गोऊअरस च्छीतं । गोरूवसओ लच्छी तं वज्जेज्जा, वज्जेज्जो, P जीवहरे, छीतं, छीतं for जीयं, P जीतं विणासेंति. 5) Pउण for य ण. 6) Pइंदग्गेतीजमायणेरुती वारुणी, P सोमा. 7) अट्ठा य, P ₹ for तं before दित्त, P दिसित्तं. 8) P आहूमियं, P पुणो सत्थाओ. 9) P दित्ते तक्खणं, JP होहिति त्ति, P रवति. 10) P सूराभिमुहो, P विरs for विरसं, रमइ for रवद, Pom. रवद, P दित्तट्टाणंमि. 11) P दिन्नं ति सुविरसं सुति, P दित्त पुण. 12) P रक्खेसु, JP एतेसु, Pढाणा, J विवरीतं, Pट्ठाणं ॥. 13) Pरायचरा, Pरातीए, P सउमो सउणो, P"सउणाओ ।।. 14) Pएते for एस, P on. जे पुण, Jएवमातीणि, अन्नाण विसेसाई. 16) Jणाणं च तद य. 17) सत्तीय for भत्तीए, P संभरियं, P समवसरंमि. 18) जति जाति तेण विहिण, P एति ॥. 19) Jआतवत्तं. 20) P ज्झायंतो, P पावति, J पुण्णहलं. 21) Padds भणियं after कुवलयमालाए, चेय एतं णत्थि संदेहो. 22) P खंधायारेण, Pom. पि. 23) Pणियत्तब्मे कज्जाई, न तुम्हा for तुम्हाणं, Pजुयल" for जल. 24) Pतय for ताय, P जिणम्हे for जेण अम्ह, Padds त्ति after वच्चामो. 25) कुवलयमालाजणी, संपतो वच सज्जसेल. 26) Jom. च, कुमार मंमि सरवतीरे, सुण्णायतणं, सरूई. 27) J अधिय, " पुणिवरो चिट्ठति ।. 28) P आउसन्नो को वि, Jadds वि after अण्गो, J तावसं व अण्णं च. 29) P -थुओ महोय॥ Pकुमारे चितियं. 30) adds yि after कत्थ, P adds गिम्मलीकयं after कलंकिय. 31) Pण दसेंमि मह तं. 32) Jदिfor चितिय, Pom. अहो दित्ती, " सोमया. 33) J माणुसो, P om. वि कारणेण, P समुट्टिओ for संठिओ, Pomm. त्ति, चिंतयंतो णिरिक्खर जाव. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322