Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ Acharya Si R S U www.kabatirth.org Shri Mahavir Jain Aradhana Kendra कुंसि चतस्मृभिः ऋजुभिःसमानाभिःशकलाभिःकल्पितचतुर्दिगातहत्तरेवास्थभिःसंस्पष्टमलकरवंशंकुसमत्वसाधयित्वातादृशस्पर्श कोछायापूर्वापराहेयत्रयस्मिन्यदेशहत्तेप्रविशति यत्रचापरापराहूवृत्ताइहिरयेयातचिन्हयोः क्रमानप्रतीचीपाच्चीभवत इतिव्या ख्यातत्रसाई श्लोकस्पोपपत्तिः तनदो कोट्योनामभेदोनखरूपभेदइनिदो कोटिवर्गयोगपदंकर्ण इतिर्शकतलादुत्तरेखायाव | नीयमानंमत्रकोटिः 16 शंकुभुजः एतत्कसोर्योगपदंकर्णः२० वृत्तपरिधिस्टष्टदिगंताछेक्ययावन्नीयमानाश्चतस्वः शलाकाःकर्णाभवंतिकुंडसर्वखशुल्नेसमेशकुंनिखायशंकुसमितयारज्चामंडलपरिलिख्ययनुरेखयो शंक्वग्रछायानिपतति चतस्मृभिश्चापिऋजूतमाभिःसंस्पृष्टशीर्षतुसमेषिकाभिःतच्छकुभायत्रविशेदपेयावृत्तकमास्तोवरुणे तन्त्रशंकू निहतिसापाचीति अवशंकसमितयोत्युपलक्षणोतेनाधिकयापिरवावृतकार्य अन्यथापक्ष एका ||भापडंगलाधनः संक्रांतीहादशांगलीको छायाप्रवेशस्तादृशेहतेनस्या देवतस्मादस्माभिः षोडशोगलसूत्रेयानका रितः तथास्तेलतलाघवेच एकेनैवहत्तेनशंकुसमत्वसाधनं दिकसाधनंचसिध्यत्ति अतएवरामः शंकुमानाधिका रामः -व्यासदलेत विशेष्यतइति // 7 // // For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96