Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jan Arahang Kenda Acharya Shri Kalassagarsuri Gyanmandir कुं-टी-मलेसियनःकिमर्थनश्यकरणमिनिचेदुचनेपअनानुक्तषसाशत्रभुजोनयर्थे।उच्यते॥साईअष्ठाविशत्पंगलात्म 6 व्यासवर्गस्यज्यावर्गस्यचानरमूलंगरराअस्पव्यासस्वचपदंतरंजनपूर्वपरिभाषयाअगुलात्मकमेवमाद्यानदंगुलदया मकरदमुक्तहादशांगुलेयोजिनंसपटसभुजोमवत्तिाइदमेवांगुलइयमुक्तद्वादशांगुलेन्पूनंसदष्टासभुजाभवानानन्विदंसर्वम प्रज्ञान वाकिमर्थमुक्कमिनिचेन्नाअस्मिन्मथेबुद्धिमानामभिरुचिर्वर्धनाशिव्याणांवहिवैशांभवखितीचयाचरुनखान पूर्वस्मि न्टनेजेवलयइस्त्रोकज्यानोमानमनयारी यवेवक्ष्यमाणसप्तास्वपेचाखान्यत्यास्पुजव्यासवर्गादिसनयारीत्यापिद्रव्य कुलइनिचेन भनि पुरुषधर्मखान्सामिास्थूलसूक्ष्मरी निभिनिमेकीकृत्यकर्मव्यायन्यथान्यूनाधिक्यप्रसंगास्यानइ निजायनार्थलाच॥ एवंयत्रगौरवंपुनःसकिवीनच सर्वत्रैवेवोध्यमिनिदिकम्यहास्मिन्येवनेष्टचिहानापरस्परमेलनेना एज्याकयथाकुंड़कोणेयोनिर्नयने नथाउन्याद्यनेनत्रयेटोमजा-समनिनत्रस्कैकास्मिभुजमध्येसकै चिहंकृत्वानाश चिहेखेकोनरिजासयोगेनचतुरस्रहयेएकदिवाणकमेकेविदिकोणकेचसंपाद्यवाद्यव्यसाश्केनीनंचनखानदूनकरणनह हिज्या एकस्यधनुषांचमार्जनमनरानसंभवनीत्यर्थसिपिकर्नेवाअस्मिन्पशखिकुंडमित्यत्राशस्त्रणिकुंडनमेवसमासेविशेष अन्य यथाशुनमितिक्लेशाभावसायहावाद्ययखाएकोनमिनिावाद्येयवाटकंयस्मिन्नाभ्यनरव्यखाएकेननवाद्यव्यसाएकंगनदुपासवि राम जानवव्रीहिणावायच्यखाएकविशिराभ्यनरपसारकमित्यर्थमनेनऊनंकार्याईदृप्रार्थगमकंचवाद्यपदमेव अन्यथकस्यैव व्यस्नाकोत्पत्तीनस्यवैयर्यस्यान्वायनायाश्याभ्यनरनिरूपिनत्वान्सुव्यनस्वायमालभ्यन इनिदिक // सप्लास्वाइनि। For Private and Persons Use Only

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96