Book Title: Kundsiddhi Prarambh
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyarmandir कुंण्टी अथहिगुणिनादौकर्तव्यगणितानभिज्ञानोमुगमार्थ शुक्लप्रकारमाह। इश्वासोव्यासवेष्टव्यासः ॥इष्टव्यासेयेमिताः।। 17 गइष्टव्यासमिनाइएव्यासमिनैःष्टव्यासकेलेतेनस्मिन्टनेयमिना-गणिताः॥ अरहनेत्रिभुजाःचतुरस्रवृत्तेचन | जाइसारयानादृशभुजैस्समचतुरस्त्रंविधायवश्पमारणचिहादिकर्नव्ययहासमचतुष्कोणमिस्युनयानस्थचतुरस्रभुज वग्रहणं॥ नारशचतुरसेवक्ष्यमाणकार्ये ॥अथवाइष्टव्यासेनमिनाः॥व्यासप्रमाणकाइत्यर्थः॥श्यमेवार्थउचितः। पूर्ववलक्षणापानानाअनवरघुवीरदीक्षिनरपिरहीनःअत्रप्रथमकरसेभुजारवायांनिहितीयकल्येहत्तस्थचतुर खमेवायानिजस्वयःकर्ण-नन्मूलसूत्रानुनीयकल्पेयामएवायानिएतन्मध्येपथारूचिसमचनुकोणेनिधायोकयेन पचिहानिर्यात दक्षिणासादपरदिशिदक्षिणवाहीकर्णार्धमिनदेशेचिइंकार्यगनदर्धमेशंगमुखादर्धपरिमिनसूत्र गहिनीयचिहूंकायोनिदर्घमुखसंज्ञदक्षिण्ये उद्गंसउतरस्यादिशिथोत्रमित्तदेशेहंकार्यसतसोनेनउदगंसत्तर स्वादिशीत्यर्थीलब्धः।उदकचीमतइब्रोदक्पदस्थनेत्रनाज्ञानव्याचकारेगोनरत्रासंपदेउदक्पदस्यानु ति नव्यार| राम. अनपूर्वोक्रांसपदेनदक्षिणासाच्छोत्रमिनदेशोकनेसिदुदकचीसप्तइत्यत्रांमपदंव्यर्थेसन ज्ञाययनिगचतुकोणवि/१७ धायोकयदित्यनेनचातुरखाहहिरंकनाप्राम-प्रनिषेधनिननूनगंसाच्छोत्रमिनदेशेचिन्हकरणलंसाधयनिाअनए For Private and Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96