Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir नामनितापनीयालयाचामरोल्लोचमक फलकास्वखकारकाईसमका कैन्टी ध्वज सदीर्घाभयेहंशारंभालभैरामपत्रनोरण-कुसुमै फलैशाचामरोलाचमुकुरैमरनीयोथमंडपाउलोचोविनानःहिनीयाद्यप हंतुध्वजादिशोभानंतरमेवघटा नयनमिनिज्ञापनायो 11 अस्मान्नमंडपाहहि हलमिनप्रदेशतोरणा कर्तव्याःअधममध्यमा नममंडपेषुपंचप्पसनकरा अश्वस्थोदुंवरप्लान्यग्नोधकाढूवा प्राचारभ्यादीच्चनकमेणानिस्पकैकस्पमूर्धिनतरर्धन फलकास्वखकारंजानिधेयाविसुयागवेनन्फलकमध्येप्राच्यादिक्रमेणशंखचक्रगदामनिखेये तबक्षणत॥अधममे उपेदशांगुलमिनाःकीला शेवादिचिहिताखचतुर्थशनपुशास्वंमध्यममेडपेद्दादशोगुलमिनदीप उनमेचतुर्दशोग हस्तानेनारणोस्मादिषुथ्षडगकरोस्वस्यादुजरोस्थलक्षन्यग्नोधजःप्राक्प्रभृतिषुफलकावार्थ नौमूधिनस्यातिन्मध्यवियागेदशरविमभि१०/११४श्योगले स्वाघ्रियुष्टःशखचक्रगदानं भवनिशिवमखेभूखमेकोगुलान।।१२।। लमिनदी का विस्तारस्तुस्ववचनुथोशेनैवरोपयगंत पंचमोशेनैवे|| तिरापूर्वमुक्तशिवयागेत / / त्रिमूलमेकोगुलोनाअधमेनवांगुलामध्यमेएकादशांगुलंगउनमंत्रयोदशोगलमिनिविशेष अथएफलकासानयनग्रकारमाहाअयुनगुणादिश्कलानाचतु-पेचाशनानगष्टसप्तनिशत्याभूकेलधेयडूवतित || स्यमूसंहत्तव्यासाभवति सार्वत्रिनवतिसहिनयारिपटिशसाभकेयस्यभवनि निस्समूलयोन योसमाएवंसर्वत्रानन अखादिभाजकानाहासाधनचत्वारिंशदुसरहात्रिंशच्छ्तानि॥ राम 10 For Private and Personal Use Only

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96