Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandir कल्टी होरिशासनिकोशान॥दशांगुलयासपरिधिपरिमाणास्थूलारसुतच्चियानचपरीणाहरादोऽनुपपन्न अनेकार्थ परीणाहशब्दस्यात्र परिधिवाचकलानादृष्टंचालिंगमलकविल्लारोलिंगोच्छायसमोभवेन त्रिगुणः परिणाहस्पादिसादौ परिधिबाचकस्सरष्लान एवमेवनुलापहनौनडागोत्सर्गपड़तीचश्रीमन्जगद्गुरुभइचरणरक्तमितिदिक // एषोख न तस्वयंचमांशेन अन्यत्रापि॥चक्रशूलादिवषिपंचमोशेनैवखननाननुखकोणेपुरलभदानोंकखानेवांबोरशसख्या वादास्तभानांषोडशसंख्याप्राप्नायुनरसंख्यमिनिसंख्योक्ति किमार्थमिनिचेन्न // महामंडपेस्तंभातरस्यायि मह खानत्रमंडपडीकरणायकाशनरदानस्य युक्तिमिहत्वानारशकाष्शनामंडपानःपानिवनास्लीनितापनार्थखान ॥हात्रिंशलेमचूडास्ववनयवलिकास्नाजिनाः२४वडवाहवठास्युर्मेडपस्यश्रुनिषुमशिखरोमध्यभा गोस्वयस्मान्हिशुहारोहिहल्लाउपश्चितुरिभैरंगुलेगेधिनाःस्पूरभाभध्वजाये करपिहितममुशोभ याभोघदायैः॥११॥ स्त्र सर्वेपिस्तंभा-सचूडाकर्नव्याः॥तामुच्चूडामुदाधिश संख्याकानिउभयतासचिदा मिनल भोजरप्रमाणानिबलिकाख्यानिकाशन्यवनयेतानवचनुभिर्वलिकामिदिकोणगतम्भचतुष्टयग्रंथनीयएवंत्रिमि राम. स्त्रिभिवालिकाभिःप्रतिदिशमाग्नयकोपोमारभ्यपुनराग्नयकोणपर्यनलमहारशकं ग्रंथनीयसर्वत्रमंडपस्यप्रदक्षिणकार्य 13 आग्नेयमारभ्पकर्तव्यमिनिनियमानअत्रार्थसंमनिहाविन्यसेहेदिकोणेषुम्नभान्वरस्वरूपकानाआग्नेयादिकमेगोवेनिावे|| दिकोणेवियुपलक्षणे // उच॥ संभोलायेशिलान्यासेसूत्रयोजनकीलके खननावर // For Private and Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96