Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ www.kabatirth.org Shri Mahavir Jain Aradhana Kendra वटचागुलायामविस्ताऐवनिशालिनीतिशाररावायव्यारव्याकंडकल्पलनायषट्चतरंगिलत्वमायामा दिषुप्रत्येक संवध्यतानेन हादशांगुलदीर्घानावरिखजानावन्ननेनि सवेषणवतिफलकायोनिकरणेतमूलोकविस्तारादिन्नत्वस्यम्॥ अनोक्लिारानुसारेणफलमविभिन्लानत्रकस्मिन्कडेकावायोनिः कार्येनिव्यवस्थापाअभावानासर्वेषुकंडेसर्वासायोनीनोप्रा स्यायोने फलस्यानावश्यकखानचवहषुयेथेषदादांगुलदैर्ध्वमुकामचनुकिंचितन्यूनच नर्थवाधिकातिरसकिंप्रमाणमस्ती| निवाच्यम्॥स्तस्पापिप्रमाणस्योक्तप्रायखानालथाहिजाईयमचैकोशरूपमिनोमिन्नंवोध्यमितिकोटिहोमपहना। बुनाइनबादशांगुलप्रमाणादित्यर्थः।कुंडीयानेतुण्डीकुंभौभागहयेनदीमेखलोननवभागाश्यपनः प्रविश्यकोभागः यहादेशमायैदीर्घाकार्येनिमस्कैकोगुलतोयोनिकुंडेचपेषुवर्धयेतायावड्यक्रमेणैवयोन्यग्नमषिवर्धयेदिनिवाक्पेन योनियादभिन्नमिनिस्यनयासिकायमानमपिविकल्पेनोन त्रिभागामध्यनोयोनिमायामेछादोगलापदाद शोशोच्छूिनांकुकिंचिलंडनिवेशिनी मिनिप्रयोगसारस्थवाको कल्पलताकारणकिंचित्पदमेकांगुलपरमिनिव्याख्या नेगसिंहमिहीनकारेणयथाशुनमेवस्वीकृत।नयथा मेखलाकथनानेतरसर्ववाद्यस्थमेखलायाबहिश्चतुरंगुलाया मविस्तारोन्सेधेचतुरखपीटमटाकलानदुपरिनिहितमूलद्वादशांगुलदीपर्पोजरोतरहीनयरिणामध्यमेखलासंलग्नसरंध्र नालयुनामूलेकुंभययुलांमध्येसगनामपरिजनमेखलोपरिगनामशगुलमानविस्तारमूलांतप्रदेशा॥ 2 // // For Private and Personal Use Only

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96