Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kalassagarsuri Gyanmandir विस्तारउक्तस्तावनखात्तस्यायिमानंप्रदिमिनियात्रवल्पहोमानुसारेणव्यवस्थाप्नदुतकुंडकल्पदुमकारेणासर्येषुचतुर्भुजे घुविस्तारस्पेखननंवदनिायदाद्ययामेखलयासहीनदेसहोमेपरिचिंतनीयमिनिाचतविशाशपरिमिजकंठहिर्मखलाभवेनि। नेत्रायामेखलानवोगुलोचाचतुरंगुलविस्तागानस्माहहिडिजीया पडेगुलोचायेगुलविल्लागालनोविवाहिलतीयायेगुलोचा गुलाव नागनाभिस्खेकेनोशेनोच्चाहाभ्यापुष्टशविस्तारेत्यर्थःनियात्राकारस्तुतखकुंडवतापमकुंडेनेकर्नव्यानरकणिकाया सखा नासर्वपकुंडेशुपयरहिनषुपयाकारावाकर्तव्याअयंचनाभिशब्द पुलिगेखियाँचामानपेक्षत्रियेनाभिःप्रायशोपियोरपी निकोशदर्शनालाइनिकुंडकल्पलतायोयोनितुअरभिश्चतुर्विशशिर्विलागानवभिदीर्घायरस्परंवधेनयन्फलेंडत्ययनेनस्फ लकायोनि-कार्यसर्थतनस्याप्रकार:पूर्ववत्कनेव्याननुवमुनवलवकव्यामदैर्घायुनयाकथनन्फलकायोनि-कातिलब्यामिति चेत्रामा क्वेगुलफलकादोसर्वत्रतादृश्वानादीर्घामोगुलायोनिस्त्रशोनाविस्तरेणनाइत्यादिवाक्यभ्यागुष्टविस्तारोन महीनाकिनुषावत्यमुलक्षेत्रफलंयथा यान्ति। नथैवविलारदीर्घनासर्वैरपिस्वीकृतवाच्चानचात्रहिमतपेगुलफलकयो। निकरणेप्रमाणाभाव इतिवायामदनरत्नालाचतुर्दशीशानीगर्ग-योनिषडंगुलीनिर्यकबादशांगुलदैर्यकोगअश्वत्यदल सकाशाकिचिदुन्नमिनामिनिस्वमिटे-योनियपश्चिमेभागेप्राडाखीमध्यसंस्थिनाषडंगुलेश्वविलीणोचायचाहादशा गुलैरिनिाकुंडकल्पद्रुमटीकाकारणामाणस्योकलानानस्या साधनंतू॥ For Private and Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96