Book Title: Kundsiddhi Prarambh
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 45
________________ Acharya Shri Kasagarsur Gyanmar अथयोनिलक्षणस्वाक्षरयाह योनि सार्धनदी_विस्तारत तीर्याशेनविस्तीणीचतुर्विशोशेनोच्चाचतुर्विंशोशेनपरिधिमेखलायस्याःसार) नावदोणचतुर्विशंशेननि यथास्पानथाकुंड प्रविशंतीवलयदलयुगनवृताईडयेनयुक्तअधोविशालाअर्थादपरिस्वमसैकोचवतीमू लान्सकाशामध्येसछिद्रंनालयस्याःसापद्मनालाकारत्वानालोक्तिःअंतर्मध्येवटोगतः श्रुचिकृतधारणपर्थेयावततेनरुचिरासुंदरअश्वर स्थपत्रावतिः स्यादितिव्याख्यावायवीयेमेखलामध्यतः कुर्यात्सश्चिमेदक्षिणेपिवाशोभनीमध्यतः किंचिन्त्रिनामुन्मीलितांशनैरिनि। योनिासार्धदीर्घाविततिगुणलवाहायनाधिविभागानुंगातावत्समंतात्परिधिरुपरिगानावर ग्रेगरम्य निम्नकुंडेविशंतीवलयदलयुगेनान्विताधोविशालामूलान्सछिद्रनाली भतरवटरु लोक्यसारेदीसूर्योगलायोनियंशोनविसरेातएकागलोच्छितासातप्रविश पचरा लायो निम्यशोननिम्मरेगावसकोगनोलिनामापनि एचिराश्वत्थपनाकृतिःसा॥५३॥ भ्यंतरेतथा कुंभहयार्धसंयुक्ताचाश्वस्थवलवन्मताअंगुष्टमेखलायुकामधोमाज्यधुनिक्षमेनिपंचरात्रे अर्कोगुलोद्धितीयोनिविदध्या नावदायनामिति नावट्टी घोअर्कोगुलेच्छितामिस्यस्यविवरणनदोगुलामेखलाअंगुलइयउच्छ्रायुः पक्षोवहसमतःकार्याशारदायास्थ लादारभ्य नालंपाद्योन्यामधेसनकमिति॥५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96