Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir सौप्रपदगम्बस्तारशमखिनःपंचमांशोहल-स्पान-नसिहोशचतुर्विशत्यश-अंगलंनहजाश अष्टमाश-यव-नस्यउरगलव-अश्मभाग यूकामटलिक्षापूकाऽष्टलिक्षामिकाभवनीपर्थमवीनाममखविशिष्ट योग्येइ नियविनानग्रहयज्ञादावधिकारीमएवाचेनिसूचिनम शअथकंडोपयनदिकसाधनमाहामध्यर्शको छायान समभुविविहिनेमंडलेयेनगळेतू उझेचनस्थानयुग्मममिलक्ष्ययन्सन्ननया गुणः॥अथउदगमानसमागणस्ययौनौनाभ्यांप्राणाधिकहानगुणेनएकस्मिन्प्रान्ता पायोईनाई कार्यसवमपरस्मिन्या नाहनाई एवंकृतयोमत्सायोर्मध्यानामध्यमभिलस्पयन्सूननदेवउदसूत्रमित्युच्यते तसंघ-सूत्रहयमध्यादित्यर्थः॥वक्ष्य छायांनोमध्यशेको समभुविविहिनमंडलंयेनग दुझ्झेनस्थानयुग्मनदनुगनगुण प्राग्गुणोथादगेस्वः नस्यानाम्पानदर्धाधिकगुणकनयोर्मन्स्ययोर्मध्यनःस्यानासंधेमियांवकरुवलयमिनःसर्यकुंडप्रसिद्धिर माणव्यासांशुभमणेववलयंकमाइनःवलक्यान्सर्वकुंडप्रसिद्धिर्भवनिाइनःसर्वकंडप्रसिद्धिरित्युन्याभूमेगोलरूपखाचप्रतिक्षेत्रच नंअन्यहिकनिधिनिसापिर्लभवनिायैःअस्त्रचतुरसंप्रहनिलेनस्वीकृतंचनुस्खवुद्धिरव्यापनार्थमेवानेषांभुजसाम्पत्वमपिनायानीस्यन्पत्रवि स्तरसमभुविविहितमेडलमित्युक्त्याभूपरिक्षादिशेकनिधानानमन्यनामोद्यमिनिसूचिनाननुप्राच्यदक्साधीनस्यखोकलान-ननुसू नेपाच्या कडादीकारणायवादूनंप्रमाणनुमंडपादौनचिनयेन् ।सूत्रस्याधीविलीयनेयूकालिझादयःशनमिलिवावधानहार्थवा नाइनिसेक्षेपः॥२॥ // // . For Private and Personal Use Only

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96