Book Title: Kundsiddhi Prarambh
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagarsuri Gyanmandir कुं.सि. अथाशत्रिकंडमुपजातिकयाह क्षेत्रेचतुर्विशतिमागेलतेसतिअष्टादशभागःस्वीयाष्टाविंशंशेनयुत्नाकर्कटेनतेलतेसति अर्थाः द्यासोहिगुणः विदिदिशोमध्येलताधचिन्हेभ्यः अष्टभुजैस्रतीयमीलिनैश्चिन्हहयविहायवतीयचिन्हनयोजितैरष्टकोणहतमार्जुनात मध्यस्थाष्टदोःखंडमार्जनाचभवतीतियारत्या अवक्षेत्रफलानयनंच्यासार्ध व्यासः अराराअथाहिहिनेदेषुसागर लव्याससमाहतेखरवस्वाभ्राकांसभक्केलभ्यतेकमशोभुजाइति १४ाएतहहड़जमानदक्षिणोत्तरेखाकोटिआयनेक्षेत्रमजकोटि |पात फलोभनकोटिज्ञानेनुहहड्डजतुल्पमतरं १४ाशयाम्योत्तररेखोभय पीतवतिरेखाखंडमानयोजित सनकादिः स्यानयथारक्षिण क्षेत्रेजिनांशेगजचंद्रभागःखाष्टाक्षिभागेनयुनेस्लुछ्ने विदिग्दिशोरंतरतोष्टसस्थत्तीययुक्तैरिदमष्टकोणे४५ / गणेतरपूर्वापररेखाखंडयोगादूर्ध्वरेखातिर्ययेखेभुजकोटिरूपेतदयान नीयमानोमहान्भुजएवकणः 14 / 2 / अस्यवर्गार्धम्। लतिर्यगर्ध्वरुपभुजकोटिमानलघुः व्यतोत्रभुजकोटिवर्गयोगःकर्णवगेभिवति इकोटिमानहि सतपूर्व जेयोजितंजा ताकोटिदक्षिणोतररवारूपा३४ा एतदृहइजघातफलं ४६३०अथकोणक्षेत्रयोः फलेलघुभुजवर्गतुल्प १०४ाएतापूर्वफ रामः ला४८२।३।०दस्माच्छोधितंसजातंफलंदाजा अस्मिन्पूर्वापरकोणानाचतुर्णाफलयोजितसतपूर्णफलेस्यात्तवपूर्वकोणयोः॥ 26 For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96