Book Title: Kartikeyanupreksha
Author(s): Kumar Swami
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 480
________________ ३६६ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० ४८१ रहित इत्यर्थः । पुनः कीटक् । बाह्य संकल्पवर्जितः, बाह्यानां शरीरादीनां संकल्पः मनसा चिन्ततं तेन वर्जितः रहितः | क्षेत्रवास्तु धनधान्यद्विषदचतुष्पदादिषु पुत्रकलत्रादिषु ममेदं चिन्तनम् अहं सुखी इत्यादिचिन्तनारहितो वा । पुनः कीदृक् । धीरः धियम् आत्मधारणां बुद्धि राति गृह्णातीति धीरः, उपसर्गपरीषहृसहनसमय दा । पुनः कथंभूतः । एकामनाः एकra: धर्मेध्याने चित्तः निवलः । एवंविधो भ्याता योगी शुभध्यानम् आशापायविपाक संस्थानविचयं धर्मध्वानं चिन्तयतीत्यर्थः ॥ ४८० ॥ स-सव-समुभासो हु-ममतो जिर्दिदिओ संतो अप्पा तिसारोह माह ॥ ४८१ ॥ [ छाया - स्वस्वरूपसमुद्वासः नष्टममत्वः जितेन्द्रियः सन् आत्मानं चिन्तयन् शुभध्यानरतः भवेत् साधुः ॥ ] साधुः सावयति स्वीकरोति स्वात्मानं स्वात्मोपलब्धिलक्षणं मोक्षमिति साधुः योगीश्वरः । कर्मभूतः । शुभध्यानरतः धर्मध्यानतत्परो भवेत् । कीदृक्षुः पुनः । स्वस्वरूपसमुद्भासः स्वस्यात्मनः स्वरूपं केवलज्ञानदर्शनानन्तसुखादिस्वभावः तस्य समुद्भासः प्राकथं प्रकटीकरणं यस्य स तथोक्तः । आत्मनः ज्ञानादिप्रकटकरणोश्चम इत्यर्थः । साधुः पुनरपि कीदृक्षः । नष्टममत्वः नष्टं गतं विनष्टं ममलं ममेदमिति ममता यस्य स तथोक्तः निरीहः निःस्पृह इत्यर्थः । पुनः कीदृक् । जितेन्द्रियः जितानि वशीकृतानि इन्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियः इन्द्रियवशीकर्ता । वशी पुनः कीदृक्षः । आत्मानं चिन्तयन् शुद्धचिदानन्दं ध्यायन् सन् एवंभूतः साधुः स्वात्मानं ध्यायतीत्यर्थः ॥ ४८१ ॥ वज्जिय-सयल - वियप्पो अप्प-सरुवे मणं णिरुंधतो' । जं चिंतदि साणंद तं धम्मं उत्तमं शाणं ॥ ४८२ ॥ [ यया - वर्जित सकल बिकल्पः आत्मस्वरूपे मनः निरुन्धत् । यत् चिन्तयति सानन्दं तत् धर्म्यम् उत्तमं ध्यानम् ॥ ] तत् उत्तमम् उत्कृष्टं श्रेष्ठं नरं धर्म्यं ध्यानं भवति । तत् किम् । यत् सानन्दम् आनन्वनिर्भरम् अनन्तसुखस्वरूप परमात्मानं चिन्तयति ध्यायति । किं कृत्वा । आत्मारूपे खशुद्धबुद्धेकचिदानन्दे मनः चितं संकल्पविकल्परूप मानसं निरुभ्मारोपयित्वा इत्यर्थः । कीदृक्षः सन् । वर्जितसकलविकल्पः, वर्जिताः दूरीकृताः सकलाः समस्ताः विकल्पाः अन्तयाममत्वपरिणामाः दूसरे, स्त्री पुत्र धनधान्य सम्पदा मेरी है । मैं इन्हें पाकर बहुत सुखी हूँ इस प्रकार बाह्य वस्तुओंमें मनको नहीं जाना चाहिये और तीसरे उपसर्ग परीषह वगैरहको सहनेमें समर्थ होना चाहिये । उक्त बातों से सहित मनुष्य जो भी एकाग्र मनसे विचार करता है वहीं धर्मध्यान है ॥ ४८० ॥ अर्थ - जिसको अपने स्वरूपका भान हो गया है, जिसका ममत्र नष्ट हो गया है और जिसने अपनी इन्द्रियोंको जीत लिया है, ऐसा जो साधु आत्माका चिन्तन करता है वह साधु शुभ ध्यानमें लीन होता है ॥ ४८१ ॥ अर्थ - सकल विकल्पों को छोड़कर और आत्मस्वरूपमें मनको रोककर आनन्दसहित जो चिन्तन होता है वही उत्तम धर्मध्यान है | भावार्थ संकल्प विकल्पोंको छोड़कर अनन्त सुखस्वरूप आत्माका आनन्दपूर्वक ध्यान करना ही श्रेष्ठ धर्मध्यान है । इस धर्मध्यानके चार मेद कहे हैंआज्ञा विचय, अपायविचय, विपाकविचय और संस्थानविचय । ये चारों प्रकारका धर्मध्यान असंयत सम्यग्दा, देशविरत, प्रमत्त संयत और अप्रमत्त संयत गुणस्थानवर्ती जीवोंके होता है । यद्यपि मुख्यरूपसे यह पुण्यबन्धका कारण है, फिर भी परम्परासे मुक्तिका कारण है। इन चारों धर्मध्यानोंका स्वरूप इस प्रकार है- अपनी बुद्धि मन्द होने और किसी विशिष्ट गुरुका अभाव होनेपर जिन भगवान के द्वारा कहे गये नौ पदार्थ और उत्पाद व्यय धौव्य तथा गुण पर्यायसे युक्त छ द्रव्योंकी सूक्ष्म चर्चाका १ व सज्झाणरज । २ कम सग पिरुभिशा । ३ व धम्मज्ञाणं । जत्य इत्यादि । *

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589