Book Title: Kartikeyanupreksha
Author(s): Kumar Swami
Publisher: Paramshrut Prabhavak Mandal

View full book text
Previous | Next

Page 506
________________ C: mpeneur १२२ स्वामिकार्तिकेयानुप्रेक्षा [गा०४८७तथैव तत्त्वानुशासने 'अदानी निषेधन्ति शुक्लथ्यानं जिनोतमाः 1 धर्मभ्यानं पुनः प्रा. श्रेणीभ्यो प्राविवर्तिनाम् ॥ (अप्रमत्तः प्रमत्तश्च सदृष्टिदेशसंबतः। धर्मध्यानस्य चत्वारस्तत्त्वार्थे स्वामिनः स्मृताः मुख्योपचारभेदेन धर्मध्यानमित द्विधा । अप्रमत्तेषु तन्मुख्यमितरेश्वौपचारिकम् । यथोक्ताशुभमसंहननाभावात सर्गवचनम् अपवादव्याख्याने पुनरुपशमक्षपकौम्योः शुमध्यानं भवति । यथोत्तमसंहननेनैव अपूर्वगुणस्थानादधस्तनेषु गुणस्थानेषु धर्मधाने तथा दिमत्रिकोत्त मसहननाभावेऽप्यन्तिमत्रिकसंहननेनापि भवति । तदप्युक्तं तत्त्वानुशासने यत्पुनर्वञकायस्य ध्यानमित्यागमे चचः । श्रेण्योनि प्रतीत्योर्स तत्वाधस्तानिषेधकम् ।। यच्चोक्त दशचतुर्दशपूर्वगतश्रुतज्ञानेन न्यानं भवति तदप्युत्सर्गवचनम् । अपवादच्याख्यानेन पुनः पसमितिनिपिप्रतिपादकसारभूतश्रुतेनापि वानं भवति केवलज्ञानं च । यद्येवमपवादव्याख्यानं नास्ति तर्हि 'तुसमासं घोसतो सिवभूषी केली जादो इत्यादिगन्धाराधनाभाणतं व्याख्यान कभं घटते । अथ मत पसमितित्रिगुतिप्रतिपादक द्रव्यश्रुत्तमिति जानातीद भावश्रुतं पुनः सबैमस्ति नैवं वक्तव्यम् । यदि पञ्चसमितित्रिगुप्तिप्रतिपावकं द्रव्यश्रुतं जानाति तई 'मारूसह मा तूसह इत्यकपर्द किं न जानाति । तत एवं ज्ञायते अप्रवचनमातृकाप्रमाणमेव भावश्रुतं द्रव्यश्रुतं पुनः किमपि नास्ति । इदं तु पाख्यानमस्माभिर्न कल्पितमेव तच्चारित्रसारादिग्रन्थेष्वपि भणितमासे। तथाहि । 'अन्तर्मुहूर्तादय केवलज्ञानमुत्पादयन्ति ते क्षीणकषायगुणस्थानवर्तिन) निनन्यसंज्ञा ऋषयो भण्यन्ते । तेषां चोत्कर्षेण चतुर्दशपूर्वादिश्रुतं भवति जघन्येन पुनः पञ्चसमिति त्रिमुप्तिमाबवति । पथ मत मोक्षार्थ ध्वानं क्रियते, न चाय काले मोक्षोऽस्ति, ध्यानेन किं प्रयोजनम् । नैवम् , अद्य कालेऽपि परंपरया मोक्षोऽस्ति । कथामति चेत् । खशुद्धामभावनाबलेन संसारस्थिति स्तोको कृत्वा देवलोकं गच्छन्ति । तस्मादागल मनुष्यभवे रत्नत्रयभावना लकवा शीघ्रं गच्छन्तीति पि भरतसगररामपाण्ड्याइयो मोक्षं गतास्तेऽपि पूर्व भवे भेदाभेदरनत्रयभावनया संसारस्थिति स्तोकां कृत्वा पश्चान्मोक्ष गताः । ततस्तद्रवे सर्वेषां मोक्षो भावीति नियमो नास्ति । एवमुकप्रकारेणाल्पश्रुतेनापि ध्यान भवतीति शाखा किंकर्तव्यमिति । अथ तदेव ध्यानं विकस्थितमधिकर्काल्पतं च । विकल्पित शक्ल यानमिति । विकल्पितं धर्मध्यानम् । तत्कथम् , भातरौद्रयं त्यक्त्वा निजात्मनि रतः परिणतः तदीयमानस्तचित्तस्तन्मयो भूत्वा आत्मसुखम्वरूप तन्मयत्वं परमध्यानं चिन्तनीयम् । तद्वीतरागापरमानन्दसुखं, तदेव निश्वयमोक्षमार्गस्वरूप, तदेव शुद्धात्मस्वरूपं, तदेव परमात्मखरूपं, तदेकदेशव्यक्तिरूपविवक्षितकदेशशुद्धनिश्चयेन खशुद्धात्मसंवितिसमुत्पन्नमुखामृतजलसरोवरे रागादिमलरहितत्वेन परमहंसरूपं, तदेव परमस्वरूप, तदेव परमविष्णुखरूप, तदेव परमशिवस्वरूप, तदेव परमयुद्धस्वरूप, तदेव परमजिनस्वरूपं, तदेव खात्मोपलब्धिलक्षणसिद्धस्वरूप, तदेव निरंजनस्वरूपं, तदेव निर्मलत्वरूप, तदेव स्वसंवेदनज्ञानं, तदेव परमतत्वज्ञान, सदेच शुद्धात्मदर्शनं, तदेव परमावस्थारूपपरमात्मदर्शने, तदेव ध्येयभूतशुद्धधारिणामिकभावखरूपं, तदेव ध्यानभावनाखरूपं, तदेव शुद्धचारित्रं, तदेव परमपवित्र, तदेव फरमधर्मध्यानं, तदेव परमतत्त्वं, तदेव शुसारमद्रव्य, तदेव परमज्योतिः, सेव शुद्धात्मानुभूतिः, सेवामप्रतीतिः, सैवात्मसंवित्तिः, सैव स्वरूपो. पलब्धिः, मैत्र नित्योपलब्धिः, स एव परमसमाधिः, स एव परमानन्दः, स एव निझामन्दः, स एव सहजानन्दः, स एव सदानन्दः, स एव शुखात्मपदार्थाध्वयनरूपः, स एव परमस्वाध्यायः, स एच निश्वयमोक्षोपायः, स एवैकामचिन्तानिरोधः, स एव परमबोधः, स एवं शुद्धोपयोगः, स एव परमयोगः, सएन परमार्थः, स एव निश्चयाचाचारः, स एवं अरहंत सिद्ध आचार्य उपाध्याय और साधु ये पाँचों परमेष्ठी भी आत्मामें ही स्थित है अतः आत्मा ही मेरा शरण है। निर्ममत्वका आश्रय लेकर मैं ममत्वको छोड़ता हूँ। आत्मा ही मेरा सहारा है शेष रागादि भावोंका मैं त्याग करता हूँ॥ आत्मा ही मेरे ज्ञानमें निमित्त है, आत्मा ही मेरे सम्यग्दर्शन और सम्यक् चारित्रमें निमित्त है, आत्मा ही मेरे प्रत्याख्यानमें निमित्त है, और आत्मा ही मेरे संवर और ध्यान में निमित्त है ।। ज्ञान और दर्शन लक्षणवाला एक मेरा आत्मा ही नित्य है, बाक्रीके समी बाह्य पदार्थ कर्मके उदयसे आकर मिले हैं इसलिये अनित्य हैं । ज्ञानीको विचारना चाहिये कि केवल झान मेरा खभाव है, केवलदर्शन मेरा स्वभाव है, अनन्त सुख मेरा स्वभाव है और अनन्त वीर्य मेरा खभाव है | ज्ञानीको विचारना चाहिये कि मैं अपने स्वभावको नहीं छोड़ता

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589