Book Title: Kalpniryukti
Author(s): Bhadrabahusuri, Manikyashekharsuri, Vairagyarativijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 31
________________ कल्पनियुक्तिः ९. वासाखेत्तालंभे, अद्धाणादीसु पत्तमहिगातो । साहगवाघाएण व, अपडिक्कमिउं जइ वयंति ॥६०॥ आसाढचाउमासियं पडिक्कंते जति अण्णत्थ वासावासपाउग्गं खेत्तं णत्थि ताहे तत्थेव ठिता वासावासं, एवं ऊणा अट्ठमासा, जेण सत्तमासा विहरिता । अहवा इमेहिं पगारेहिं ऊणा अट्ठमासा होज्ज । चिक्खल्ल पच्छद्धं । जत्थ वासारत्तो कतो, ततो कत्तियचाउम्मासिए ण णिग्गता इमेहि कारणेहि-पंथो चिक्खल्लो तत्थ खुप्पिज्जति, वासं वा ण 'ओरमती, रोहगो वा जातो । जाव मग्गसिरं सव्वं ण णिग्गआ, ताहे पोसे निग्गंताणं पोसादीया आसाढंता सत्तमासा विहरिता एवं ऊणा भवंति ॥५९॥ (९) (प्रा०चू०) इदाणिं जधा अतिरित्ता अट्ठमासा विहरिता होज्जा तधा भण्णतिवासाखेत्तालंभे० गाहा । साहुणो आसाढचाउम्मासिए पडिक्कंते वासावासपातोग्गं खेत्तं मग्गंता ण लभंति, ताहे तेहिं मग्गंतेहिं ताव ण लद्धं जाव आसाढचाउम्मासियातो सवीसतिरातो मासो गतो। णवरं भद्दपद-जोण्हस्स पंचमीए लद्धं खेत्तं तंमि दिवसे पज्जोसवितं, एवं णवमासा सवीसतिराया विहरिता । अथवा साहू अद्धाणपडिवन्ना सत्थवसेणं आसाढचाउम्मासियातो परेणं पंचाहेण वा दसाहेण वा जाव सवीसतिराते वा मासे खेत्तं पत्ता एवं अतिरित्ता अट्ठमासा विहरिता । अहवा जत्थ वासावासो कतो ततो खेत्तातो आरतो चेव कत्तियचाउम्मासियस्स निग्गच्छंति इमेहि कारणेहि-कत्तियपुण्णिमाए आयरियाणं णक्खत्तं असाहगं, अण्णो वा कोइ तद्दिवसं वाघातो भविस्सति, ताहे अपुण्णे कत्तिए निग्गच्छंता अतिरित्ते अट्ठमासे विहरिरस्संति । स्थानाऽभावात् । तेन ऊना मासाः कार्तिक्या अनु चिक्खल्लवर्षावप्ररौधैश्चापि स्थिताः तेन ऊना स्युः ॥५९॥ (९) (अव०) आषाढपूर्णिमायां चतुर्मासके प्रतिक्रान्ते वर्षाक्षेत्राभावे तथा अध्वादिषु आदिशब्दात् सङ्घकार्यादिपरिग्रहः । प्राप्ताः साधवः । आषाढचतुर्मासके चतुर्मासके प्रतिक्रान्ते क्षेत्रं न लभन्ते । एवम् अधिका अष्टौ मासा यदि गुरो राकायां साधकं नक्षत्रं न स्यात्, व्याघातेन वा अप्रतिक्रम्य यदि व्रजन्ति तदाष्टौ मासा अधिकाः ॥६०।। १. उपरमति ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137