Book Title: Kalpniryukti
Author(s): Bhadrabahusuri, Manikyashekharsuri, Vairagyarativijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 90
________________ परिशिष्ट-४ निशीथसूत्रचूर्णि तुलना निशीथसूत्रम् :जे भिक्खू अपज्जोसवणाए पज्जोसवेति, पज्जोसवेंतं वा सातिज्जति ॥४२॥ जे भिक्खू पज्जोसवणाए ण पज्जोसवेइ, ण पज्जोसवेंतं वा सातिज्जति ॥४३॥ इमो सुत्तत्थो पज्जोसवणाकाले, पत्ते जे भिक्खू णोसवेज्जाहि । अप्पत्तमतीते वा, सो पावति आणमादीणि ॥३१३७॥ जे भिक्खू पज्जोसवणाकाले पत्ते ण पज्जोसवति । "अपज्जोसवणाए" त्ति अपत्ते समतीते वा जो पज्जोसवति तस्स आणादिया दोसा चउगुरुं पच्छित्तं ॥३१३७॥ एस सुत्तत्थो । इमा णिज्जुती पज्जोसवणाए अक्खराइ होंति उ इमाइं गोण्णाई । परियायवत्थवणा, पज्जोसवणा य पागइता ॥३१३८॥ परिवसणा पज्जुसणा, पज्जोसवणा य वासवासो य । पढमसमोसरणं ति य, ठवणा जेट्ठोग्गहेगट्ठा ॥३१३९॥ "पज्जोसवण" त्ति एतेसिं अक्खराणि इमाणि एगट्ठिताणि गोण्णणामाणि अट्ठ भवंति । तं जहा–परियायवत्थवणा, पज्जोसवणा य, परिसवणा, पज्जुसणा, वासावासो, पढमसमोसरणं, ठवणा जेट्ठोग्गहो त्ति, एते एगट्ठिता ।। १ एतेसिं इमो अत्थो-जम्हा पज्जोसवणादिवसे पव्वज्जापरियागो व्यपदिश्यते-व्यवस्थाप्यते संखा-“एत्तिया वरिसा मम उवठ्ठावियस्स" त्ति तम्हा परियायवत्थवणा भण्णति । २ जम्हा उदुबद्धिया दव्व-खेत्त-काल-भावा पज्जाया, एत्थ परि समंता ओसविज्जतिपरित्यजन्तीत्यर्थः, अण्णे य दव्वादिया वरिसकाल-पायोग्गा घेत्तुं आयरिज्जति तम्हा पज्जोसवणा भण्णति । “पागय" त्ति सव्वलोगपसिद्धेण पागतभिधाणेण पज्जोसवणा भण्णति । ३ जम्हा एगखेत्ते चत्तारि मासा परिवसंतीति तम्हा परिवसणा भण्णति । ४ उदुबद्धिया वाससमीवातो जम्हा पगरिसेण ओसंति सव्वदिसासु परिमाणपरिच्छिन्नं तम्हा पज्जुस्सणा भण्णति । पज्जोसवणा इति गतार्थम् । ५ वर्ष इति वर्षाकालः, तस्मिन् वासः वासावासः । ६ प्रथमं आद्यं बहूण समवातो समोसरणं । ते य दो समोसरणा-एगं वासासु, बितियं उदुबद्धे । जतो पज्जोसवणातो वरिसं आढप्पति अतो पढमं समोसरणं भण्णति । ७ वासकप्पातो जम्हा अण्णा वासकप्पमेरा ठविज्जति तम्हा ठवणा भण्णति । १. चूर्णिकर्ताः-श्रीजिनदासगणि महत्तर । सम्पादक - उपा. अमरमुनि ।

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137