Book Title: Kalpniryukti
Author(s): Bhadrabahusuri, Manikyashekharsuri, Vairagyarativijay
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 106
________________ परिशिष्ट-४ लंकारविभूसितो गतो पेच्छति य मेइणिगुरुंबभूतं वणसंडं । तत्थ पविट्ठो दिट्ठो तावसासमो, तावसाऽसमे य पेच्छति स दारे पत्ते गंधं दिव्वं । दिट्ठिते य मंतेमाणे णिसुणेइ एस राया एगागी आगतो सव्वालंकारो मारेउं गेण्हामो से आभरणं । राया भीतो पच्छओ सक्कितुमारद्धो । तावसेण य कूवियंधाह धाह एस पलातो गेण्ह । ताहे सव्वे तावसा भिसियगणे तियंतियकमंडलुहत्था धाविता, हण हण गेण्ह गेण्ह मारह त्ति भणंता-रण्णो अणुमग्गतो लग्गा ।। राया भीतो पलायंतो पेच्छइ-एगं महंतं वणसंडं । सुणेति तत्थ माणुसालावं । एत्थ रणं ति मण्णमाणो तं वणसंडं पविसति । पेच्छइ य तत्थ चंदमिव सोमं, कामदेवमिव रूववं, णगकुमारमिव सुणेवत्थं, बहस्सति व सव्वसत्थविसारयं, बहूणं समणाणं साविगाण य सुस्सरेण सरेणं धम्ममक्खायमाणं समणं । तत्थ राया गतो सरणं सरणं भयंतो । समणेण य लवियं-"ते ण भेतव्वं" ति । "छुट्टोसि" त्ति भणिता तावसा पडिगता । राया वि तेसिं विप्परिणतो इसि आसत्थो । धम्मो य से कहितो, पडिवण्णो य धम्मं । पभावतिदेवेण वि सव्वं पडिसंघरियं । राया अप्पाणं पेच्छति सिंघासणत्थो चेव चिट्ठामि, ण कहिं वि गतो आगतो वा, चिंतेति य किमेयं ति? पभावतिदेवेण य आगासत्थेण भणियं-सव्वमेयं मया तुज्झ पडिबोहणत्थं कयं, धम्मे ते अविग्धं भवतु, अण्णत्थ वि मं आवत्तिकप्पे संभरेज्जासि त्ति लवित्ता गतो पभावती देवो । सव्वपुरजणवएसु पारंपरिणणिग्घोसो णिग्गतो-वीतीभए णगरे देवावतारिता पडिमा त्ति । इतो य 'गंधारा' जणवयातो सावगो पव्वइतुकामो सव्वतित्थकराणं जम्मण-णिक्खमणकेवलुप्पाय-णिव्वाणभूमिओ दटुं पडिणियत्तो पव्वयामि त्ति । ताहे सुतं 'वेयड्डगिरिगुहाए' रिसभातियाण तित्थकराण सव्वरयणविचित्तियातो कणगपडिमाओ। साहूसकासे सुणित्ता ताओ दच्छामि त्ति तत्थ गतो। तत्थ देवताराधणं करेत्ता विहाडियाओ पडिमाओ । तत्थ सो सावतो थयथुतीहिं थुणंतो अहोरत्तं णवसितो । तस्स णिम्मलरयणेसु ण मणागमवि लोभो जातो । देवता चिंतेति-"अहो माणुसमलुद्धं" त्ति । तुट्ठा देवया, "बूहि वरं" भणंती उवट्ठिता । ततो सावगेण लवियं-"णियत्तो हं माणुसएसु कामभोगेसु किं मे वरेण कज्जं ति ? "अमोहं देवतादंसण" त्ति भणित्ता देवता अट्ठासयं गूलियाणं जहाचिंतितिमणोरहाणं पणामेति । ताओ गहिताओ सावतेण, ततो णिग्गतो । सुयं च णेण जहा बीतीभए णगरे सव्वालंकार-विभूसिता देवावतारिता पडिमा । तं दच्छामि त्ति, तत्थ गतो, वंदिता पडिमा । कति वि दिणे पज्जुवासामि त्ति तत्थेव देवताययणे ठितो, तो य सो तत्थ गिलाणो जातो । “देसितो सावगो" काउं कण्हगुलियाए पडियरितो । तुट्ठो सावगो । किं मम पव्वतितुकामस्स गुलियाहिं एस भोगत्थिणी तेण तीसे जहाचिंतयमणोरहाणं अट्ठसयं गुलियाणं दिण्णं, गतो सावगो । ततो वि किण्हगुलियाए विण्णा(स)णत्थं किमेयाओ सव्वं जहाचिंतियमणोरहाओ, उ णेति ? जइ सच्चं तो "हं उत्तत्तकणगवण्णा सुरूवा सुभगा य भवामि" त्ति एगा गुलिया भक्खिया । ताहे देवता इव कामरूविणी परावत्तियवेसा उत्तत्तकणगवण्णा सुरूवा सुभगा य जाया । ततो पभिति जणो भासिउमाढतो एस किण्हगुलिया देवताणुभावेण उत्तत्तकणगवण्णा जाया, इयाणि होउं णामं "सुवण्णगुलिय" त्ति, तं च घुसितं सव्वजणवएसु । ततो सा सुवण्णगुलिया गुलिग-लद्धपच्चया भोगत्थिणी एगं गुलियं मुहे पक्खिविउं चिंतेति "पज्जोयणो मे राया भत्तारो भविज्ज" त्ति ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137