Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ 184 ] शासवार्तासमुच्चयस्य [अष्टमः शं करोतीति योगार्थतः स्पष्टम्-'त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वा' दिति भक्तामरस्तोत्रवचनमपि / यतिनाथ:-योगीन्द्रः। सः-चरमतीर्थपरत्वेन प्रसिद्धः / वर्धमानः-वर्धमानमहावीरस्वामी / जयति-विज. यते। प्रसिद्धः शङ्करः कामेन जित: कामश्चानेन विजित इति तादृश. शहरापेक्षयाऽस्योत्कर्षप्रतीतेवर्धमानयतिनाथपदपोषितो व्यतिरेकालकारः, उपमानादुपमेयस्याऽऽधिक्ये व्यतिरेक इत्यालङ्कारिकसिद्धान्तात् / देवकदम्बकविहितजानुप्रमाणकुसुमततेः प्रक्षेपस्य पराजितकामदेव. कर्तृकनिजामत्यागहेतुकत्वेन संभावनादुत्प्रेक्षाऽप्यलङ्कारः, अन्यधर्मस. म्बन्धनिमित्तेनान्यस्यान्यतादात्म्यसम्भावनस्यैव तत्त्वात् / अत्र स्तव के वेदान्ततत्त्वविचारणा प्रासङ्गिकीति- ब्रह्मसूत्रभाष्यप्रणेतुः शङ्करस्यापि स्मरणं 'शङ्करो वर्धमानः' इति व्यज्यते / (कल्पलता) स्मरणमपि यदीयं, विघ्नवल्लीकुठारः, श्रयति यदनुरागात्, सम्भिधानं निधानम् / तमिह निहतपाप-व्यापमापद्भिदाया मतिनिपुणचरित्रं, पार्श्वनाथं प्रणौमि // 2 // अन्वयः-यदोयम् , स्मरणम् , अपि, विघ्नवल्लीकुठारः, यदनुरागात्, निधानम् , सन्निधानम् , अयति, इह, निहतपापव्यापम् , आपद्भिदायाम् , अतिनिपुणचरित्रम् , तम् , पार्श्वनाथम् , प्रणौमि / (कल्पलतावतारिका) यदीयम्-यस्य-बुद्धिविषयीभूतस्य भगवतः पार्श्वनाथस्येदं यदीयम् , यत्सम्बन्धीत्यर्थः / स्मरणम्-स्मरणात्मक ज्ञानम्। अपिसम्भावनायाम् / विघ्नवल्लीकुठारः-विघ्नमन्तराय एव वल्ली वल्लरी

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322