Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 279
________________ 254 ] शास्त्रवार्तासमुच्चयस्य [दशमः तथाचोक्तमुपाध्यायेन(कल्पलता) 'धर्माधर्मव्यवस्थेयं कृतविश्वपरिग्रहा / यतः प्रवर्तते शश्वत् , तं सर्वज्ञमुपास्महे // 6 // अन्वयः- कृतविश्वपरिग्रहा. इयम् , धर्माधर्मव्यवस्था, यतः, प्रवर्तते, शश्वत्, तम् , सर्वशम्, उपास्महे / (कल्पलतावतारिका) कृतविश्वपरिग्रहा-विश्वस्य जंगतः परिग्रहो विश्वपरिग्रहः, कृतो विश्वपरिग्रहो यया सा कृतविश्वपरिग्रहा, * जगद्वयापिनीत्यर्थः / इयम्-प्रत्यक्ष लक्ष्यमाणा / धर्माधर्मव्यवस्था-धर्माधर्मनियमः / यतः-यस्मात् तीर्थकृत इति यावत् / प्रवर्तते-प्रचलति / शश्वत्भूयः / तम्-बुद्धिविषयीभूतम् / सर्वज्ञम्-तीर्थकृतम् / उपास्महेउपासनाविषयीकुर्मः / अत्र सौगता: -- "सर्वज्ञेन ह्यभिव्यक्तादित्यादिनोक्तोऽर्थः शक्येत ज्ञातुं यदि सोऽथः, अयं सर्वज्ञः, अयं च तदभिव्यक्तार्थ आगम इत्येवं विभक्तस्वभावो गुणविशेष: स्यात् , अयमेव सर्वज्ञ: न चायं सर्वज्ञः "इत्येवमन्यदोषस्य निर्दोषताया अपि वा प्रमाणानां दुर्लभत्वेन दुर्ज्ञानवात्" इति वदन्ति, तन्न समीचीनम् - लोके सिद्धस्य नियमवतोऽपि गुणदोषविज्ञानस्य सामान्यतो दृष्टानुमानरूपप्रज्ञया समुत्पन्नत्वात् / तथाचोपाध्यायाः(कल्पलतावतारिका) सत्तकै निशितैः शरैरिव वर-र्मीमांसके दुर्जये, लुण्टाके सुपथस्य मुष्णति धनं, सर्वज्ञमस्तौजसि।

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322