Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तबकः ] कल्पलतावतारिका [ 255 - तस्यैवावगमं च लुम्पति परे, बाद हते सौगते, . साम्राज्यं जिनशासनस्य जयति, न्यायश्रिया सुन्दरम् // 7 // अन्वयः-- सुपथस्य. सर्वज्ञम् , धनम् , मुष्णाति लुण्टाके, दुर्मये, मीमांसके, वरैः, निशितैः शरैरिव, सत्तः, अस्तौजसि, च, तस्य, एव, अवगमम् , लुम्पति, परे, सौगते, वाढम् , हते, न्यायश्रिया, सुन्दरम् , जिनशासनस्य, साम्राज्यम् , जयति / (कल्पलतावतारिका) सुपथस्य-शोभनमार्गस्य, आहतस्येति यावत् / सर्वज्ञम्-- सर्वज्ञरूपम् / धनम्-सर्वस्वम् / मुष्णति-चोरयति / लुण्टाके-लुएटनशीले / दुर्जये-दु.खेन जेतुं योग्ये / मीमांसके-जैमिनिमुनिशिष्ये / वरैः-समीचीनैः / निशितैः-तीक्ष्णैः / शरैः-बाणैः / इव--यथा / सत्तकैः-व्यभिचारादिशङ्का निवर्तकानुकूलतः / अस्तौजसि-नष्टतेजसि / सतीतिशेष: / च -पुनः / तस्यैव-बुद्धिविषयीभूतस्य खलु, आहतस्य सुपथस्येति यावत् / अवगमम्-ज्ञानम् , सर्वज्ञविषयकनिश्चयमिति यावत् / लुम्पति-लोपयति / परे-अन्यस्मिन् / सौगतेबाद्धे / बाढम्-नितान्तम् / हते-मारिते, पराजिते इति यावत् / न्यायश्रिया-नयसम्पत्त्या। सुन्दरम्--शोभमानम् / जिनशासनस्यअर्हदागमस्य / साम्राज्यम्--शास्त्रचक्रचक्रवर्तित्वम् / जयति--सर्वोत्कघेण वर्तते / अत्र जिनशासनं सर्वजित्वरं दुरभिभवनीयं सर्वथानमस्कार्यमिति च ध्वन्यते / रूपकोपमसंसृष्टिश्लङ्कारः / (कल्पलता) - विश्वस्यापि दृशोर्मुदं वितनुते, यः प्रातिहार्यश्रिया, धर्मास्था यदुपज्ञमज्ञमनसामधाप्यवद्यापहा /

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322