Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 294
________________ स्तबक: ) कल्पलतावतारिका [266 वाच्यतास्वभावरूपः, शब्दे चार्थवाचकतारूप: / योगः-सम्बन्धः / अस्ति-वर्तते / तत्त्वत इति शेषः / संवृत्त्या तदस्तित्वस्य परेणाप्यभ्यु. पगमात् / तत्-तस्मात्कारणात् / ततः-बुद्धिविषयीभूतात् शब्दादिति यावत् / तत्प्रतीत्यादि-वाच्यप्रतीति-प्रवृत्ति-प्राप्ति-निवेदनाद्यागोपालाङ्गन प्रसिद्ध युज्यते इति / ____ विकल्प्येऽर्थे दृश्याथै क्याध्यवसायेन शब्दाद् वाच्यप्रतीत्यादि न युज्यते, दृश्यविकल्प्यार्थयोर्भेदात् , तदभेदाध्यवसायायोगात् / न च मुख्यभेदस्य सांवृतभेदधियोऽविरोधित्व मिति वाच्यम् , मुख्यभेदशालित्वे विकल्प्यस्य दृश्यत्वापत्तेः स्वलक्षणवत्, दृश्यविकल्प्यप्रमातृक्षणयोरेकत्वाभावाच, दृश्यविकल्प्योरैक्याप्रसिद्धेश्च / अथ दृश्यविकल्प्याथैकीकरणं नामाबाह्मालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतीतिर्न तु वस्तुगत्या भिन्नयोस्तयोरेकीकरणमिति चेत् शब्दज्ञानाद्विशिष्टविकल्प्यवासनाबोध:, विशिष्टविकल्पश्च यस्माद् विशिष्टवासनाबोधादेव तस्मादृश्यविकल्प्यावर्थावेकीकृत्येत्येवमभिधी. यतेऽस्माभिः, विकल्प्यवैशिष्टयाद् गवाद्यर्थप्रतीतेर्गवाद्यर्थप्रवृत्तेः, भ्रमात्प्रवृत्तस्यापि स्वलक्षणप्रतिबन्धेन प्राप्तेर्गवादिबोधनाद्यर्थ निवेदनादे. श्वोपपत्तेः, न तु शब्दाद् विशिष्टवासनाबोधासिद्धेः / तथाविधविकल्पजननस्वभावो वासनोत्पाद एव प्रकृतवासनाबोधो वाच्यः, तच्च ( विशिष्टवासनाजन्म ) न कदाचिद् युज्यते, यस्माद् अन्यस्मात् तुल्यकालादेः सहकारिणो विशिष्टीभावोऽन्यस्य ( विशेषस्य ) नैव भवतोति / तुल्यकालात् सहकारिणो न विशेषः, विशेष्यस्य तदानीमनाधेयातिशयत्वात् , विशेषस्य चातिशयत्वात् , तुल्यकालादपि सह

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322