Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ 268 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः भावान्तरात्मको भावो, येन सर्वो व्यवस्थितः / तत्राश्वादिनिवृत्तत्मा, भावः क इति कथ्यताम् // 2 // . . नेष्टो साधारणस्तावद् , विशेषो निर्विकल्पनात् / तथा च शाबलेयादेरसामान्यप्रसङ्गतः // 3 // .. तस्मात् सर्वेषु यद्रूपं, प्रत्येकपरिनिष्ठितम् / .. . गोबुद्धिस्तन्निमित्ता स्याद् , गोत्वादन्यच्च नास्ति यत् // 4 // तदपि प्रत्युक्तम् - बाह्यरूपतयाऽध्यम्ताय बुद्धयाकारम्यैव सवत्र शाबलेयादौ "गौ!:” इति समानरूपतयाऽवभासनात , तत्रैव भ्रान्तप्रतिपत्तृवशेन सामान्यव्यवहारात मुख्यसामान्यसामर्थ्यदर्शनेऽन्तरूपप्लवात् , द्विचन्द्रज्ञानवत् तत्र सामान्यभ्रान्त्युपपत्तेः, बुद्धेरव्यतिरिक्तत्वेनार्थान्तरानुगमाभावात् , परमार्थतोऽसामान्यरूपवत्त्वेन तस्यापोहवाच्यतायां सिद्धसाधनानवकाशात् / अधिकं, कल्पलतायां खण्डन. मण्डनादिकमालोकनीयम् / अथोत्तरपक्ष:- . (शास्त्रवार्ता०) अन्ये त्वभिदधत्येवं, वाच्यवानकलक्षणः / अस्ति शब्दार्थयोर्योगस्तत्प्रतीत्यादि तत् ततः॥९॥ - अन्वयः-- अन्ये. तु, एवम् , अभिदधति, शब्दार्थयोः, वाच्यवाचकलक्षणः, योगः, अस्ति, तत् , ततः, तत्प्रतीत्यादि / (अव०) अन्ये-अपरे, आर्हता इति यावत् / तु-पुनः / एवम्-वक्ष्यमाणप्रकारेण / अभिदधति-निगन्ति / यदुत-शनार्थयो:शब्दश्वार्थश्च शब्दार्थों तयोस्तथा / वाच्यवाचकलक्षण:-अर्थे शब्द

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322