Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 291
________________ 266 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः गोत्वाविरूपा जातिर्न प्रतिपाद्या. गोत्वादिजातेर्भेदाऽभेदादिविकल्पेनाघटमानत्वात्, तथाऽश्वादिव्यक्तिविशेषेभ्यो गोव्यक्तीनां स्वभावत एव गोत्वाधारस्वभावलक्षणम् , भिन्नत्वाव्यवस्थितेः, गोत्वस्य व्यापकत्वात् / न च स्वभावभेदे गवादिशब्दात् विशिष्टभेदवद् व्यक्तिप्रतीतेः किं गोत्वादिना कल्पितेन, गोत्वाभावे न गोत्वाधारस्वभावभेदवत्त्वम् , तत एव तदोपपत्तेरिति वाच्यम्, तस्य भेदस्य भ्रान्तत्वेन तथाध्यवसायबलेन कल्पिततद्वत्त्वे बाधकाभावात् , वास्तवस्व. भावभेदे एव दोषसङ्गतेः / . अकल्पितजातिवाच्यत्वपक्षे तु दण्डाभिधानाद् दण्डनीव जातिमति गतिर्न स्यात् , न च प्रथमं जातिरवसीयते ततस्तताँल्लक्ष्यते तेन विना तस्या अयोगादिति लक्षणया तद्वतो गतिरिति वाच्यम् क्रमवत् प्रत्ययादर्शनात् , न च जातिव्यक्त्योः सङ्कीर्णैव प्रतिपत्तिः स्यादिति वाच्यम् जातिव्यक्तिसङ्कीर्णतायां स्वीक्रियमाणायां युष्माकमप्यध्यवसीयमानाभेदविरोधात् , अभ्रान्ततद्वत्त्वायोगात् / . ननु भ्रान्ततद्वत्त्वस्य वाच्यत्वे कथमपोहः शब्दार्थ इति चेत् सत्यम्। द्विविधो ह्यस्माकमपोहः, पर्युदासलक्षणः प्रसज्यप्रतिषेधलक्षणश्च / श्राद्यो द्विविधः , अर्थेऽनुगतैकरूपत्वेनाध्यवसितो बुद्धिप्रतिभासो बुद्ध यात्मा, विजातीयव्यावृत्तस्वलक्षणार्थात्मा च। तत्र यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यलक्षणमेकमर्थं ज्वरादिशमनं कार्यमुपजनयन्ति तथा शाबलेयादयोऽप्यर्थाः सत्यऽपि भेदेऽधिकृतकाकारपरामर्शमन्तरेणापि वस्तुभूतं सामान्यम् , तदनुभवबलेन यदुत्पन्नं विकल्पज्ञानन्तत्र यदाकारतयाऽर्थप्रतिबिम्बकं ज्ञानादभिन्नमाभाति तत्रान्यापोह इति व्यपदेशः, अन्यव्यावृत्तवस्तुप्राप्तिहेतुत्वादि

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322