Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 290
________________ स्तवकः ] कल्पलतावतारिका [ 265 स्यात् , तथा च प्रधाना दपदानामप्रत्यायकत्वं स्यात् न चैतदिष्टम् , न च सखण्डप्रधानत्वादिविशिष्टे शक्तिभ्रमादुपपत्ति: गवादिपदानाभिव प्रधानादिपदानामखण्डधर्मविशिष्ट एव शक्त्यनुभवात् , विनष्टानुत्पन्नयोरर्थयोरसत्त्वेन तत्र प्रवृत्तिनं स्यात् , तथा कस्यचित् प्रतारकादेर्वाचोऽसत्यार्थता नैव भवेत्, अतः शब्दार्थविद्भिः सौगतैः शब्दो बौद्धार्थविषयो मन्यते / एतेन यदुक्तमुद्योतकरेण -"अवाचकत्वे शब्दानां प्रतिज्ञाहेतुव्याघात:" इति तत्प्रत्युक्तम् , नयागोपालप्रतीत: शब्दार्थो निषिध्यते किन्तु तत्र सांवृतत्वमभ्युपगम्य तात्त्विकत्व निषिध्यते इति, तन्निषेधश्च स्वलक्षणस्य व्यवहारकालाननुयायित्वेनाकृतसमयत्वात्तत्र शब्दस्य ।अयमेवाभिप्राय: "न जातिशब्दो भेदानां वाचकः, आनन्त्यात्' इति वदतो दिङ्नागाचार्य्यस्य / तेन यदुक्तमुद्योतकरेण “यदि शब्दं पक्षय सि तदाऽनन्तस्य वस्तुधर्मत्वाद् व्यधि. करणो हेतुः , अथ भेदा एव पक्षी क्रियन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्ति, इत्यहेतुरानन्त्यम्” इति तन्निरस्तम्। न च जातिविशेषणभेदेषु सङ्केत सम्भवादनमदोषः, जातेनिरस्तत्वात् , अनन्तभेदविषयनि:शेषव्यवहारोपलम्भस्य कस्यचिदसम्भवेनादृष्टेषु भेदेषु समयासम्भवाच्च, विकल्पबुद्धया हृतेषु तत्प्रतिपत्त्यभ्युपगमे च विकल्पसमारो पतार्थविषय एव सङ्केतः प्राप्तः / अथ समयक्रियाकाले क्षणान्तरसन्निधानात् कथं न स्वलक्षणे समयकरणसम्भवः ? इति चेत् न, तस्याभोगाविषयीकृतत्वेनाश्वाभोगाविषयीकृते सन्निहिते गवाश्वादावश्वपदस्येव समयस्य दुग्रहत्वात् , सादृश्येनैक्यमध्यवस्य समयग्रहे च तस्यास्वलक्षणत्वेन स्वलक्षणस्य वाच्यत्वासिद्धः ? इत्यमर्थस्य तात्त्वि. कत्वाभावेऽतव्यावृत्तिरूपोऽपोह एव शब्दप्रतिपाद्यः , पारमार्थिकी

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322