Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ 258 ] शास्त्रवार्तासमुच्चयस्य [दशमः ष्टाहारमन्तरेणापि शरीरस्थितिनिबन्धनमिति वाच्यम् तत्सद्भावेऽपि शरीरस्थितिनिमित्तशयनोपवेशनादिवत् प्रकृताऽऽहारस्याप्यविरोधात् / नचोपवेशनादिकमपि शरीरस्थित्यर्थं तत्रासिद्धम् समुद्घातावस्थानन्तरकालं पीठफलकादिप्रत्यर्पणश्रुतेः, तद्ग्रहणमन्तरेण तत्प्रत्यर्पणस्यासम्भवात् , तद्ग्रहणस्य च यथोक्तप्रयोजनमन्तरेणाभावात् , अधिकं स्याद्वादकल्पलतायां दृष्टव्यम् / तेन सिद्धमेतत् कवलाहारित्वेऽपि घातिकर्माकलङ्कितेन भगवता व्यक्तादस्माकमागमाद्धर्माधर्मव्यवस्थेति / अत्रोपाध्यायाः-- (कल्पलता) दिगम्बर ! परस्परं, मतविरोध मत्सरं, निरस्य हृदि भाव्यतां यदिदमुच्यते तत्त्वतः / स्थिता परिणतिर्यथाक्रममघातिनां कर्मणां , न किं कवलभोजिनं गमयति त्रिलोकीगुरुम् // 9 // अन्वयः-दिगम्बर ! परस्परम् , मतविरोधजम् , मत्सरम् , निरस्य, तत्त्वतः , यत् , इदम् , उच्यते, (तत् ) हृदि, भाव्यताम् , अघातिनाम् , कर्मणाम् , यथाक्रमम् , स्थिता, परिणतिः, त्रिलोकीगुरुम् , कवलभोजिनम् , किम् , न , गमयति / (कल्पलतावतारिका) दिगम्बर ! - दिक् दिशैवाम्बरं वस्त्रं यस्य स .दिगम्बरस्तदामन्त्रणे तथा / जात्यभिप्रायेणैकवचनम् / परस्परम्-अन्योन्यम् / मतविरोधजम्-सिद्धान्तविरोधजनितम् / मत्सरम्-भन्यशुभद्वेषम् /

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322