Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ 260 ] शास्त्रवार्तासमुच्चयस्य [एकादशः * अथैकादशः स्तवकः ॐ तत्रादौ चिकीर्षितसमाप्तिप्रतिबन्धकदुरितोपशमनाय मङ्गलाथ श्लोकत्रयं निर्दिशन्त्युपाध्यायाः(कल्पलता) . अपापायामायानुसृतमतिरभ्येत्य सदनं, क्षमाया निर्मायापहृतमदमायान् गणभृतः / सभायामायातान् य इह जनतायां मुदमदा दपायात्पायाद्वो जिनवृषभवीरः स सततम् // 1 // अवन्यः- आयानुसृतमति:, अपापायाम् , क्षमायाः, सदनम् , अभ्येत्य, सभायाम् / आयातान् , गणभृतः, अपहृतमदमायान् , निर्माय, यः, इह, जनतायाम् , मुदम् , अदात् , सः, जिनवृषभवीरः, सततम् , वः, अपायात् , पायात् / (कल्पलतावतारिका) आयानुसृतमतिः - आयं शिष्यसम्पत्तिलाभमनुसृताऽनुगता मतदुद्धिर्यस्य स तथा / शिष्यसम्पत्तिलाभमनुसन्दधान इत्यर्थः / अपापायाम् -तदभिधानायां नगर्याम् , अधुना “पावापुरी"तिख्यातायाम् / क्षमाया:-तितिक्षायाः। सदनम्-सद्म। अभ्येत्य-गत्वा / समवसरणं कृत्वेत्यर्थः / सभायाम्- गोष्ठयाम् , समवसरणे इति यावत् / आयातान्--समागतान् / गणभृतः-इन्द्रभूत्यादीन् एकादश गणधरान् / अपहृतमदमायान्-दूरीकृतगर्वदम्भान् / निर्माय-विधाय / य:-बुद्धिविषयीभूतः / इह-लोके / जनतायाम्-जनकदम्बके / मुदम्

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322