Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 287
________________ 262 ] शास्त्रवार्तासमुच्चयस्य . [एकादशः प्रयोगः, विशेषणविशेषणवाचकतया च सिद्धविद्य इत्यत्रापि पुल्लिङ्गताऽवसेया अथवा सकलजनवशीकृत् इत्येव नाम विशेषणवाचकम् "सिद्धविधः" इति पदमाश्वसेनिविशेषणवाचकमित्यवसेयम् / दुर्नीतिव्याधिदिव्यौषधम्-दुर्नीतिरेव व्याधी रोगस्तत्र दिव्यौषधरूपम्। अधमजनव्यालपारीन्द्रनादः-अधमजना नीचलोका एव व्याला दुष्टगजास्तत्र पारीन्द्रनाद:-सिंहनादरूपम् / “व्यालो दुष्टगजे सर्प श्वापदे नान्यवत् खले" इतिमेदिनी / अज्ञानध्वान्तधारारविकिरणभरःअज्ञानमविद्यैव ध्वान्तमन्धकारोऽज्ञानध्वान्तम् तस्य धारा परम्परा तत्र रविकिरणभर:- सूर्य्यमयूखातिशयरूपम् / ' यस्य-बुद्धिविषयीभूतस्य भवगत: पार्श्वनाथस्य / नाम-अभिधानम् / शश्वत्-पुन: पुन: / विश्वस्य-जगतः, सर्वलोकस्य वा / अर्थसिद्धिम्-प्रयोजन. निष्पत्तिम् / दत्ते-ददाति / सः-बुद्धिविषयीभूत: / आश्वसेनिःअश्वसेनस्यापत्यं पुमानाश्वसेनिः पार्श्वनाथः। जिनेन्द्रः-जिनेश्वरः / भुवि-लोके / विजयते-सर्वोत्कृष्टतया राजते / परम्परितरूपकमलङ्कारः / जिनेन्द्रनामनि दिव्यौषधत्वाद्यारोपे दुर्नीतीत्यादौ व्याधिस्वाद्य रोपस्य साधारणधर्मसम्पादकतया कारणत्वात् / “यत्र कस्यचिदारोप: परारोपणकारणम् / तत् परम्परितम्" इति साहित्यदर्पणे तल्लक्षणात् / (कल्पलता) येषां गिरं समुपजीव्य सुसिद्धविद्यामस्मिन् सुखेन गहनेऽपि पथि प्रवृत्तः। ते सूरयो मयि भवन्तु कृतप्रसादाः, .. श्रीसिद्धसेनहरिभद्रमुखाः सुखाय // 3 //

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322