Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 286
________________ स्तवकः ] कल्पलतावतारिका [ 261 सदुपदेशगणधरप्राप्त्युभयप्रयोज्यं हर्षम् / अदात्--व्यतरत् / सःतादृशः / जिनवृषभवीरः - अर्हन्छेष्ठो भगवान् वर्द्धमानो महावीरस्वामी। सततम्--अनिशम् / वा-युष्मान - श्रद्धासम्पन्नान्-भक्तजनानिति यावत् / अपायात्-विनाशात् / पायात--रक्ष्यात् / अनुप्रास: शब्दालङ्कारः / स चैकवर्णस्यानेकश आवृत्त्या वृत्त्यनुप्रासास्मकः, छेकानुप्रासश्च / श्रीमच्चरमतीर्थकृद्विषयकः कविनिष्ठो रत्याख्यो भावश्चाभिव्यज्यते इति ध्वनिकाव्य मदम् / (कल्पलता) प्रत्यूहापोहमन्त्रः सकलजनवशीकारकृत्सिद्धविद्यो, दुर्नीतिव्याधिदिव्यौषधमधमजनव्यालपारीन्द्रनादः / अज्ञानध्वान्तधारारविकिरणभरो यस्य नामार्थसिद्धि, दत्ते विश्वस्य शाश्वत् स भुवि विजयतामाश्वसेनिर्जिनेन्द्रः॥२॥ अन्वयः-सकलजनवशीकारकृत्सिद्धविद्यः, प्रत्यूहापोहमन्त्रः, दुतिव्या विदिव्योषधम् , अधमजनव्यालपारोन्द्रनादः, अज्ञानध्वान्तधारारविकिरणभरः, यस्य, नाम, शाश्वत् , विश्वस्य, अर्थसिद्धिम् , दत्ते, सः, आश्वसेनिः, जिनेन्द्रः, भुवि, विजयताम् / (कल्पलतावतारिका) सकलजनवशीकारकृत्सिद्धविद्यः-सकलजनानां निखिललोकानां वशीकारो वशीकरणम् सकलजनवशीकारकृत् तथा सिद्धा निष्पन्ना विद्या ज्ञान यतः स तथा / प्रत्यूहापोहमन्त्रः-विघ्ननिवारणमन्त्ररूपम्, नामविशेषणवाचकत्वेऽपि मन्त्रशब्दस्य नित्यपुल्लिङ्गतया तथा

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322