Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तवकः ] कल्पलतावतारिका [ 256 निरस्य-दूरीकृत्य / तत्त्वतः-यथार्थतः। यत्-बुद्धिवषयीभूतम् / इदम्-प्रत्यक्षविषयतामापन्नम् / उच्यते-निगद्यते / (तत्) हृदिहृदये / भाव्यताम्-विचार्य्यताम् / अघातिनाम्-वेदनीयायुनीमगोत्रात्मकानामघातिवचनवाच्यानाम् / कर्मणाम्-कर्मतया प्रसिद्धानाम् / यथाक्रमम्-क्रमशः / स्थिता-अवस्थिता / परिणतिः-परिणाम:, परिपाक इति यावत् / त्रिलोकीगुरुम्-भुवनत्रयश्रेष्ठम् / कवलभोजिनम्कवलाशिनम् / किम्-कथम् / न-नहि / गमयति-बोधयति, अपि तु बोधयत्येवेति भावः / अघातिकर्मणा कवलाहारभोजित्वेऽपि न तीर्थकृत्त्वहानिरितिभावः / सर्वज्ञः सर्वदा भोजी, साधितो दशमे स्तवे / जैमिनीयास्तथा ताथा-गता गता दिगम्बराः // 6 // / / इति शासनसम्राट-तपागच्छाधिपति-सर्वतन्त्रस्वतन्त्र-जगद्गुरुबालब मचारिभट्टारकाचार्य महाराजश्रीविजयनेमिसूरीश्वरमहाराजपट्टालङ्कारशास्त्रविशारदकविरत्नपीयूषपाणिपूज्यपादाचार्यश्रीविजयामृतसरिवर- / सन्दृब्धायां महोदधिकल्पशास्त्रवार्तासमुच्चय -- कल्पलतानुसारिण्यांकल्पलतावतारिकायां दशमः स्तवकः / / A

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322