Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तक्कः ] कल्पलतावतारिका [257 यदर्शक इति यावत् शरणं वा / अस्तु-जायताम् / कविगतजिनेश्वरविषयकरत्याख्यभावाभिव्यञ्जनादुत्तमं काव्यमिदम् / ननु "सर्वज्ञेनाभिव्यक्तादागमात् सम्पद्यते धर्माधर्मव्यवस्थेति पूर्वमुक्तम् , परन्तु कवलाहारित्वे त्वस्मदादिवत् सार्वश्यमेव नोपपद्यते, इति कथं श्वेताम्बराणां सर्वज्ञमूला व्यवस्था ? न च च्छद्मस्थे भुजिक्रिया दर्शनात् केवलिनि तद्विजातीये तत्कल्पना युक्ता अन्यथा चतु ानित्वाकेवलित्वसंसारित्वादयोऽपि तत्र स्युः / न च देहित्वमात्र तस्य भुक्तिसम्पादकम् मैथुनसम्पादककर्मसत्त्वेऽपि सुषुप्त्यादौ वृषस्याभावेन मैथुनविरहवत् कैवल्ये हतमोहतया बुभुक्षाभावेन भुक्त्यनुपपत्तेः / एवञ्च तथाभूतशक्त्याऽऽयुष्यकर्मणोः सत्त्वेऽपि न क्षतिः / न च मोहाभावात् शरीरानुरागनिमित्तबुभुक्षाभावेऽपि शरीरं स्थापयितुमिच्छरश्नातीति वाच्यम् अनन्तवीर्यस्य भगवत: शरीरस्थितिमिच्छोः प्रकृताहारमन्तरेणापि तत्स्थापनसामर्थ्याविरोधात् , इति चेदरोच्यते-घातिकर्मक्षयापेक्षयाऽस्मदादिविजातीयत्वेन भगवति चतुझानित्वाद्यनुपपत्तावपि भुक्तिनिमित्तककर्मक्षयापेक्षया विजातीयत्वा. सिद्धेर्न तत्र भुक्त्यनुपपत्तिः / न च भुक्तिसम्पादकं कर्मेच्छां विना तदनिष्पादकम् , अनिच्छतामपि कर्मविपाककृतफलोपनिपातदर्शनात् / न च भुक्तिप्रवृत्ते रागनिमित्तकत्वाद् वीतरागे तदभावः, शरीरतिष्ठापविषयोपवे रानादिप्रवृतेरिव भुक्तिप्रवृत्तेरपि तत्रातयात्वात् , अनन्तवीर्य्यत्वञ्च तत्र विघ्नपरिपन्थि न परमाहारमन्तरेणैव शरीरस्थितिसम्पादकम् , अन्यथाच्छद्मस्थावस्थायां भगवत्यपरिमितबलश्रवणात् कर्मक्षयार्थमनशनाद्यभ्यवहरणमसङ्गत स्यात् / न च तदा क्षायोपशमिक तस्य वीर्यम् , केवल्यवस्थायां तु क्षायिकं तत् इति विशि

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322