Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________ स्तवकः ] कल्पलतावतारिका [ 253 - ज्ञायते सर्वजः, न हि तद्वाच्यवाचकसाक्षात्कारिव्यतिरेकेण सम्यक्शास्त्रादतीन्द्रियार्थगतिरित्यर्थान तत्सिद्धिरिति, अन्यथाऽक्षीणावरणस्य च्छद्मस्थस्य प्रमातुरतीन्द्रियार्थे * इदमिथमेव" इत्येवं विश्वासो नोपजायते, शक्तितात्पर्य निश्चयाभावात , निश्चितेऽप्यावरणदोषात् संशयाद्युत्पत्तेश्च, ज्ञानावरण प्रकृतिकत्वाज्ञानावरणकर्मण: सर्वज्ञमूलकत्वनिश्चयाच्च तन्निवृत्तिः सुघटा, ‘तमेव सच्च" इत्याद्यागमप्रामाण्यात् वेदमूलकत्वेन तु न तन्नवृत्ति: वेदमूलकत्वेऽव्यभिचारित्वव्याप्यत्वस्य वेदेनावेदनात् अन्यतश्चानाश्वासादिति विशदं स्याद्वादकल्प. लतायां द्रष्टव्यम् / एवं वचनविशेषान्यथानुपपत्तिरूपयाऽर्थापत्त्याऽपि सर्वज्ञसिद्धिर्भावनीयेति संक्षेपः / ततश्चेदमायातम् - (शास्त्रवार्ता) सर्वज्ञेन ह्यभिव्यक्तात्सर्वार्थादागमात् परा / धर्माधर्मव्यवस्थेयं, युज्यते नान्यतः क्वचित्॥४७॥ अन्वयः-हि, सर्वशेन, अभिव्यक्तात् , सर्वार्थात्, आगमात्, परा, इयम् , धर्माधर्मव्यवस्था, युज्यतें, अन्यतः क्वचित् न / . (अव०) हि-निश्चयेन। सर्वज्ञेन-सर्वपदार्थ वषयकज्ञानवता तीर्थकता / अभिव्यक्तात्-प्रकाशितात् / सर्वार्थात् सर्वविषयात्, अथशब्दस्य विषयवाचित्वम् "अर्थो विषयार्थनयोधनकारणवस्तुषु" इति मेदिनोकोशबलादवगन्तव्यम् / परा-मुमुक्षुसत्साधुपरिग्रहा दुत्कृष्टा। इयम्-प्रत्यक्षलक्ष्यमाणा। धर्माधर्मव्यवस्था-धर्माधर्मनिय.. मनम् युज्यते-उपपद्यते। अन्यतः-अपौरुषेयत्वाभिमतादन्यस्मात् / कचित् -कदाचिदपीत्यर्थः / न-नहि / युज्यते इति शेषः / ..

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322