Book Title: Kalplatavatarika
Author(s): Amrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 277
________________ 252 ] शास्त्रवार्तासमुच्चयस्य . [ दशमः अभ्यासे च विपर्यये च विदितं, ज्ञप्तौ समुत्पद्यते वन्यस्मादिति शासन विजयते, जैनं जगजित्वरम् // 5 // अन्वयः- केवलदृशाम् , शप्ती, स्वतः, एव, प्रामाण्यम् , उत्पत्ती, गुणापेक्षणात् . परतः, पुनः, छाद्मस्थ्यभाजाम् . अभ्यासे, च, विपर्याये, च, शप्तो, स्वतः, परतश्च, विदितम् . तु. अन्यस्मात् , समुत्पद्यते, इति, जगजि. स्वरम् , जैनम् , शासनम् . विजयते / (कल्पलतावतारिका) .. केवलदृशाम् -केवलिनां तीर्थकुनाम् / ज्ञप्तौ-ज्ञाने / स्वत एवआत्मनैव / प्रामाण्यम्-प्रमात्वम् / उत्पत्तौ आद्यक्षणसम्बन्धे / च-पुन: / गुणापेक्षणात्-गुणाऽपेक्ष करणात् / परत:-परस्मात् , प्रामाण्यमिति शेषः / छामस्थ्यभाजाम्-छद्मन्थावस्थाविशिष्टानाम् / पुन: / अभ्यासे क्षयोपशमात्मका सदशायाम् / च पुनः / विपर्यये-अनभ्यास दशायाम् / ज्ञप्तौ स्वत: परतोऽपि विदितम्प्रसिद्धम् , प्रामाण्यम् / तु-पुनः / अन्यस्मात्-एतदतिरिक्तात् / समुत्पद्यते - उत्पन्नं भवत इति-अस्माद्धतो: / जगजित्वरम्-जगद्विजयकारकम् / जैनम्-जिनसम्बन्धि / शासनम्-साम्राज्यम् , शास्त्र वा / विजयते-सर्वोत्कृष्टतया वर्तते इत्यर्थः / एवं स्वहृदयगताखिनसन्देहापनयनाद्धेतोः सर्वज्ञग्रहे सति तदनन्तर तथाविधान्योपलब्धौ सत्यां गृहीते सबज्ञे 'अनेन सदृशोऽसौ" इत्युपमानं प्रमाणम् / गोगवयादावपि उभयदर्शनःभावे उपमासम्भ. वात् / एवं वेदाद धर्माधादि परिच्छेदात परमार्थनीत्याऽर्थापत्त्यापि

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322